A 403-29 Camatkāracintāmaṇi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 403/29
Title: Camatkāracintāmaṇi
Dimensions: 27.5 x 12.6 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1055
Remarks:


Reel No. A 403-29 Inventory No. 13706

Title Camatkāraciṃtāmaṇi

Author Nārāyaṇa Bhaṭṭa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.5 x 12.6 cm

Folios 15

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the marginal title ca.ciṃ and in the lower right-hand margin under the word rāmaḥ

Date of Copying ŚS 1782 VS 1917

Place of Deposit NAK

Accession No. 4/1055

Used for Edition

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || rāmacandrāya namaḥ ||

gaṇeśaṃ śi[[vaṃ]] bhāskraṃ rāmacandraṃ

bhavānīṃ (2) praṇamyātha ṭīkāṃ surabhyāṃ ||

camatkāraciṃtāmaṇer daivavedi-

pramodāya dharmeśvaraḥ saṃvravīti ||

lasat pītapahāṃvaraṃ kṛśnacandraṃ (!)

mudā rādhayāliṃgitaṃ vidyuteva ||

ghanaṃ saṃpraṇamyātra nārāyaṇākhyaś

camatkāraciṃ[[tā]]maṇiṃ saṃpravakṣye || 2 || (fol. 1v1–2)

End

atha granthastutipūrvikāṃ svaprauḍhim āha ||

camatkāracintāmaṇau yat khagānāṃ

phalaṃ kīrttidaṃ bhaṭṭa(2)nārāeṇena ||

paṭhed yo dvijas tasya rājāñāṃ sabhāyāṃ

samakṣaṃ pravaktuṃ na cānye samarthāḥ || 1 ||

camatkāraciṃ(3)tāmaṇeś cāruṭīkāṃ

cakārānvayārthaprabodhapradīpām ||

sudaivajña dharmeśvaro mālavīya-

pramodāya (4) bhūdevavidvaj janānām || 2 || (fol. 15r1–4)

Colophon

iti śrīcamatkāraciṃtāmaṇer anvayārthadīpikāyāṃ grahabhāvaphalādhyāyaḥ samāptaḥ || ❁ || śāke 1782 saṃvat 1917 sāla miti kārttikavadī 4 roja 6 śubham || ||

tyajet paryuṣitaṃ puṣpaṃ tyajet paryuṣitaṃ jalam |

na tyajej jāhnavītoyaṃ tulasībilvapaṃkajam ||

paṃcā(7)hāt tulasī tyājyā tribhir bilvadalāni ca ||

gaṃgājalaṃ sahasreṇa caturbhiḥ paṃkajaṃ tyajet || śubham

- jaṃtyajet || śubham (fol. 15r4–7)

Microfilm Details

Reel No. A 403/29

Date of Filming 24-07-1972

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 19-12-2006

Bibliography