A 403-2 Grahalāghava

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 403/2
Title: Grahalāghava
Dimensions: 24.6 x 10.3 cm x 32 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Newari
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1198
Remarks:


Reel No. A 403/2

Inventory No. 39881

Title Grahalāghava

Remarks

Author

Subject Jyotiṣa

Language Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 24.6 x 10.3 cm

Binding Hole(s)

Folios 32

Lines per Page 7

Foliation figures in the right-hand margin on the verso

Scribe

Date of Copying SAM (NS) 876

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1198

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ sūryyāye(!) || śrīgaṇeśāya namaḥ || śrīsarasvatyai namaḥ || śrīgurubhyo namaḥ ||

graharāghavamatena nepā(2)labhākhā pikāyāva tayā julo || dvyabdhīndreti || śākavarṣasa 1442 thvana yoyāva te, thesa, īsa 11 thvana bhāga(3) kāyā labdha || cakra dhakaṃna | machāsyaṃ te || īśana bhāga kāyā śeṣasa, raviha te 12 thvana guṇa yāṅāva, caitrādi(4)gata māsana taṃne, caitrayā 0 vaiśāṣayā 1 jyeṣṭha 2 āṣāḍha 3 thva anukramana taṃṅāva, thva netaṃ te, hṅaco dayakā ca(5)kra dviguṇa 2 thvana guṇa yāya, thesa daśa 10 thvana taṃne, thvana kvathu taṃsa taṃṅāva, bhāga 33 thvana bhāga kāyā labdha(6) thaṃthvasa taṃne, the khaḍrighna 30 thvana guṇa yāṅāva te, thesa gatatithina taṃne, śuklapakṣayā pādulā julaṃ 0 dvi 1(7) kṛṣṇapakṣayā pādu 16 dvi 17 thva anukramana taṃne, hṅāco dayakā cakrasa aṃga 6 thvana bhāga kāyā labdhana taṃne, (1) thva netaṃ te, kvathvasa 64 thvana bhāga kāyā labdha thaṃthvasa yoyāva, thva ahargaṇa dhakaṃ nāma chāsyaṃ te || cakra pikāyā(2)va charahata 5 thvana guṇa yāṅāva te, thvana ahargaṇasa taṃṅāva bhāga 7 thvana bhāga kāyā śeṣa lyākha, soma ādina(3) ṅiyāva gatavāra julo, kadācita uvāra malātasā, ahargaṇasa china taṃne māleṃ phava, china yoya māleṃ pha(4)va gokuhnuyā jyāya julaṃ, okuhnuyā vāra oyakaṃ tu jyāya māla, vārajyā siddhi || || (fols. 1r1-v4)



«Middle:»

iti grahalāghavamatena sūryyacandraspaṣṭīkara(fol. 11r1)ṇa tithinakṣatrādi samāpta || ||

iti (fol. 18r6) graharāghavamata nevālabhākhāna candragrāsajyā siddhi kāva samāpta julo || || ❁ || ||

iti graharāghavamatana nevālabhā(fol. 31v4)khāna pikāsyaṃ tayā sūryyagrāsajyā samāpta || ||



End

ayanāṃśa jyāya || śākasaṃvatsarasa veda abdhi abdhi 444 thvana yoyāva śeṣasa ṣaṣṭhi 60 thvana bhāga(4) kāyā labdha aṃśa śeṣasa, ṣaṣṭhī guṇa bhāga unaṃ labdha ghaṭi puna ṣaṣṭhī guṇa bhāga unaṃ labdha vighaṭi, thva aṃ(5)śa ghaṭi vighaṭi ayanāṃśa dhāya julo || || (fol. 32v3-5)



Colophon

❖ saṃvat 876 caitra śudi 14 budhavāra thukuhnu coya dhu(fol. 32v6)nakā julo || || śubham astu || ||

Microfilm Details

Reel No. A 403/2

Date of Filming 21-07-1972

Exposures 35

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by KT/RS

Date 01-08-2011

Bibliography