A 403-3 Grahalāghava

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 403/3
Title: Grahalāghava
Dimensions: 25.7 x 11.2 cm x 59 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2877
Remarks:


Reel No. A 403-3 Inventory No. 39851

Title Grahalāghavodāharaṇaṭīkā

Author Gṇeśa Daivajña

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material indian paper

State incomplete

Size 25.7 x 11.2 cm

Folios 59

Lines per Folio 7–8

Foliation figures on the verso, in the upper left-hand margin under the marginal title gra.lā.u. and in the lower right-hand margin

Scribe Viśvanātha

Place of Deposit NAK

Accession No. 5/2877

Manuscript Features

Folios available upto fols. 59v.

On the exposure 2 is written

Grahalāghavaudāharaṇam

tithigataṃ rajanīparīmāṇāṃ (!)

yamarahītaṃ (!) sitapakṣapi miśra

bāṇaśeṣāṃkavibhājīta labdhaṃ

prātidina candram udayastam (!)

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

grahalāghava udāharaṇa prāraṃbhaḥ ||

jyotirvid guruṇā gaṇeśaguruṇār (!) nirmathya śāstrāṃbudhiṃ

ya(2)ś cakre grahalāghavaṃ vivaraṇaṃ kurve sya matpritaye (!) ||

smṛtvā śaṃbhusutaṃ divākarasutas tadviśvanāthaḥ kṛto

jāgraj jyo(3)tiṣavargagokulaparitrāṇāya nārāyaṇaḥ || 1 ||

śrīmad guruṇā gaṇeśa daivajñena etāḥ kṛtā graṃthās te tad bhrātṛpu(4)treṇa nṛsiṃhajyotirvidā svakṛtagrahalāghavaṭīkāyāṃ ślokadvayena nibaddhāḥ ||    (fol. 1v1–4)

End

pare paścimāstoda(7)⟨da⟩ye sādhyamāne vyastaṃ viparītaṃ deyaṃ ||

bhinnadiśi dhanaṃ ekadiśi ṛṇam ityarthaḥ || sadṛggraho dṛkkarma dato graho bhavati spaṣṭaḥ śukraḥ dṛkkarma (8) saṃskṛtaḥ 11|14|58|20 evaṃ dṛkkarmadatagrahasyodayāstadinajñānārthaṃ gatagamyalakṣaṇam āha || || kalpa iti || arkaḥ sūryaḥ dṛk khacaro- (fol. 59v6–8)

Colophon

|| iti śrīgrahalāghavodāhaṇe paṃcāgād grahaṇadvayasādhanaṃ samāpta (!) || || (fol. 53r7)

Microfilm Details

Reel No. A 403/3

Date of Filming 21-07-1972

Exposures 63

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp.3

Catalogued by MS

Date 12-12-2006

Bibliography