A 403-4 Grahalāghava

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 403/4
Title: Grahalāghava
Dimensions: 27.1 x 9.2 cm x 44 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2880
Remarks:


Reel No. A 403-4 Inventory No. 39850

Title Grahalāghavaodāharaṇa-ṭīkā

Author Gaṇēśa Daivajña / Viśvanātha

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.1 x 9.2 cm

Folios 44

Lines per Folio 9–12

Foliation figres n the verso, in the upper left-hand margin under the marginal title gra.lā.u. and in the lower right-hand margin under the word rāma

Scribe Padmanābha

Date of Copying ŚS 1706

Place of Deposit NAK

Accession No. 5/2880

Manuscript Features

Root text is added on the top margin of the folio upto 16th exposures.

Excerpts

«Beginning of the root text:»

[[ śrīmadgaṇeśagīrgurubhyo namaḥ ||

mūlaṃ ||

jyotiḥprabodhajananīpariśodhya cittaṃ

tatsūktakarmacaraṇair gahanārthapūrṇā ||

(2) svalapākṣarā pi ca tadaṃśakṛtair upāyair

vyaktīkṛtā jayati keśavavākśrutibhyāṃ | ]](fol. 1v top 1–2)

«Beginning of the commentary:»

|| śrīgaṇeśāya namaḥ | |

jyotirvidguruṇā gaṇeśaguruṇā nirmathya śāstrāṃbudhiṃ

yaccakre grahalāghavaṃ vivaraṇaṃ kurve sya satprītaye |

smṛtvāśaṃbhusutaṃ divākarasutas tadviśvanāthaḥ kṛ(2)tī

jāgraj jyotiṣagarvagokulaparitrāṇāya nārāyaṇaḥ | 1 |

śrīmadguruṇā gaṇeśadaivajñnena ye graṃthāḥ kṛtās tadbhātṛputreṇa nṛsiṃhajyotirvidā svakṛtagrahalāghavaṭīkāyāṃ (3) ślokadvayena nibaddhāḥ | (fol. 1v1–3)

End

athālaṃkāraślokam āha |

naṃdigrāma iti aparāṃtaviṣaye 'parā (5) paścimadik tasyā antaḥ prāṃtas tasmin viṣayaḥ sthānaṃ yasya sa tasmin naṃdigrāme keśava āsīt kiṃ bhūtaḥ śīṣyādibhir (!) gītastutiḥ kauśikagotrajaḥ kauśikago(6)trotpannaḥ sakalasacchāstrārthavit sarvasamicīna śāstrārthavettā evavidhaḥ keśavas tasya sūnur gaṇeśas tadaṃghṛpadmabhajanāt taccaraṇakamalasevanāt kiṃcid avabodhāṃśa(7)kaṃ jñānalavaṃ labdhvā prāptvā (!) idaṃ karaṇaṃ spaṣṭaṃ spaṣṭārthavṛttair nānāchandobhir vicitritam arthena bahulaṃ ca etad akarot kṛtavān ityarthaḥ | | ❖ | (fol. 44v4–7)

Colophon

iti śrī⟪‥.⟫(8)daivajñavaryyadivākarātmajaviśvanāthaviracitaṃ siddhāṃtarahasyodāharaṇaṃ sampūrṇam | | ❖ | (fol. 44r7–8)

golagrāmanivāsino gurupadadvaṃdvāptabhaktaurata-

syāsīt ta(9)tra divākarasya tanayaḥ śriviśvanāthāhvayaḥ |

tenedaṃ grahalāghavasya gaṇitaṃ spaṣṭīkṛtaṃ tadbudhaiḥ

śodhyaṃ śuddham idaṃ tadā tu gaṇakaiḥ svāṃte sadā dhāryyatām || 8 || (fol. 4r8–9)

śāke ’ṅgakhāṃbudamite1706 karivairige ’rke

tac cakrabālamilite ’hi bhage tam īśe |

śrīviśvanāthagaditām alikhat kurvayyaḥ

śrīpauṣkarākhyapurigaḥ khalu padmanābhaḥ || (fol. 44r10)

Microfilm Details

Reel No. A 403/4

Date of Filming 21-07-1972

Exposures 47

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 12-12-2006

Bibliography