A 404-1 Jaganmohana

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 404/1
Title: Jaganmohana
Dimensions: 28.5 x 12.3 cm x 381 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/3512
Remarks:


Reel No. A 404/1

Inventory No. 25995

Title Jaganmohana

Remarks

Author Bhaṭṭa Lakṣamaṇācārya

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State

Size 29.0 x 12.3 cm

Binding Hole

Folios 381

Lines per Folio 9

Foliation figures in both margins of the verso with marginal title jagaºº

Place of Deposit NAK

Accession No. 5/3512

Manuscript Features

Excerpts

Beginning

svasti śrīmanmahāmaṃgalamūrtir jayati. 6 6
prahvāṃ bhoja surāsurendra nilaya sphuryat kirīṭojvalajjotam ālīḍhapadāravinda yugalas tatvasvarupi raviḥ ||
vrahmāṇḍodara saṃsthitākhila jagaddhāntasya sadhvaṃsano
yaḥ kurvannakhilaṃ jagatyanudinaṃ payaiti kālātmakaḥ 1
śaradinvu vikāsa mandahāsa
lasadindīvara locanā ʼbhirāmāṃ. ||
aravinda samānasundarasyām aravindāsana sundarīm upāsye. 2 (fol. 1v1–4)

End

abhiṣekaṃ śaṃkarāya aśva(!)tthasya pradākṣiṇāṃ ||
ataḥ paraṃ pravakṣyāmi kuryā vrāhmaṇabhojanaṃ ||
etadvidhānaṃ yaḥ kuryāt gaṃḍadoṣaṃ vinaśyati ||
saubhāgya śāṃtim āpnoti satyaṃ satya nasaṃśayaḥ ||
kathitaṃ vṛddhagargeṇa pallīdoṣe nivṛttaye || (fol. 379v9–380r2)

Colophon

iti śrīsāraṃgasādhuvacanāmṛtena bhaṭṭa śrīlakṣmanācārya viracite jaganmohane gṛhagodhikā śāṃtikarmanāmekona śātatamodhyāyaḥ ||
graṃthasaṃkhyā || 8338 (fol. 380r2–4)

Microfilm Details

Reel No. A 404/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 24-09-2004