A 404-5 Jātakadīpaka

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 404/5
Title: Jātakadīpaka
Dimensions: 25.3 x 11.1 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1048
Remarks:


Reel No. A 404/5

Inventory No. 26940

Title Jātakadīpaka

Remarks

Author

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State

Size 25.5 x 11.0 cm

Binding Hole

Folios 22

Lines per Folio 7

Foliation figures in both margins of the verso

Scribe Raṅganātha

Date of Copying ŚS 1703 VS 1838

Place of Deposit NAK

Accession No. 4/1048

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

praṇipatya paraṃjyotiḥ sarvaṃ ca jagatītale ||
tama praśamanaṃ vakṣye janmaśāstraṃ pradīpakaṃ || 1 ||

lagnādhiyatirlla(!)gne nīrogaṃ dīrghajīvinaṃ kurute ||
ativalamavanipatiṃ vā bhūlābhasamaṃnvitaṃ puruṣaṃ || 1 ||

lagnapatir dhana bhavane dhanavaṃtaṃ vipulajīvinaṃ sthūlaṃ ||
sthāna pradhānamaniśaṃ sarkarmarataṃnaraṃ kurute || 2 ||

sahajagatolagnapatiḥ sadvaṃdhu pravaramitra parikalitaḥ ||
dharmayutaṃ dātāraṃ savalaṃ vivudhaṃ karotinaraṃ || 3 || (fol. 1v1–7)

End

keturatīvalābhaṃ hastyaś ca sauvarṇa dhanaiś ca vastraiḥ ||
āye sthitaḥ nānāvidhaiḥ strīsutasaukhya yuktaiḥ saṃpūrṇakāmaṃ ca
naraṃ vidhatte || 11 ||

keturvyayasthaḥ kuruterthahāniṃ śatror gṛhe saṃsthita
eva nisvaṃ || suhṛdgṛhedravya samāgamādhyaṃ vicāratobhāvaphalaṃ tu vācyaṃ || 12 || (fol. 21v6–22r5)

Colophon

iti ketuphalaṃ || śubham astu || śrīśāke 1703 śrīsaṃvat 1838 bhādrapadatithau 14 vāsare 7 liṣitam idaṃ śrīraṃga śrīraṃganāthaliṣaḍgraṃthaṃ jātakadīpakaṃ ca
daralamāṇikya jātāmidhvaṃ(!)m || (fol. 23r5(?))

Microfilm Details

Reel No. A 404/5

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 23-09-2004