A 405-13 (1) Chāyāpuruṣalakṣaṇa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 405/13
Title: Chāyāpuruṣalakṣaṇa
Dimensions: 25.7 x 9.3 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1135
Remarks:


Reel No. A 405-13 Inventory No. 15117

Title Chāyāpuruṣalakṣaṇa

Subject Jyotiṣa

Language Sanskrit

Text Features Ajapāmantrajapavidhisahita

Manuscript Details

Script Devanagari

Material Indian paper

Size 25.7 x 9.3 cm

Folios 1

Lines per Folio 8

Place of Deposit NAK

Accession No. 1/1135a

Manuscript Features

Stamp Nepal National Library,

Excerpts

Beginning

śrīgaṇeśāya namaḥ |

athātaḥ saṃpravakṣyāmi chāyāpuruṣalakṣaṇaṃ

yena vijñātamātreṇa trikālajñō bhaven-naraḥ |

kālo(2) dūraschito ⟪syā⟫ vāpi yenopāyena lakṣyate

taṃ vakṣyāmi samāsena yathoddiṣṭaṃ śivāgame |

ekānte vijane gatvā kṛtv ādityaṃ ca(3) pṛṣṭhataḥ |

nirīkṣyeta nijachāyāṃ(!) kaṃṭhadeśe samāhitaḥ |3

tataś cākāśamīkṣyeta tataḥ paśyati śaṃkaraṃ |

oṃ hrīṃ paravrahma(4)ṇe namaḥ | (exp. 1a:1–4)

«Sub: colophon:»

iti chāyāpuruṣalakṣaṇaṃ |(exp2a:3)

End

avidyā sukṣmaśarīra ṣthūlaśarīrā ʼbhimānabhedena jīvas trividhaḥ |(4)

prājñas taijaso viśvaś ca. avidyāmātropahitaṃ caitanyaṃ prājñaḥ | 1 |

avidyā sūkṣmaśarīrobhayopahitaṃ (5) caitanyaṃ taijasaḥ |

avidyā sūkṣmaśarīra sthūlaśarīra 3 tritayopahitaṃ caitanyaṃ viśvaḥ viśvaḥ taijasaḥ prājñaḥ (6) iti avasthātrayaṃ jīvsya vaiśvānaraḥ hiraṇyagarbhaḥ īśvraḥ avasthātrayaṃ īśvarasya (exp. 2a:3–6)

Microfilm Details

Reel No. A 405/13

Date of Filming 24-07-1972

Exposures 2

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 25-09-2004

Bibliography