A 405-13 (2) Ajapāmantrajapavidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 405/13
Title: Chāyāpuruṣalakṣaṇa
Dimensions: 25.7 x 9.3 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1135
Remarks:


Reel No. A 405-13 MTM Inventory No.: New

Reel No.: A 405/13

Title Ajapāpuraścaraṇa

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.7 x 9.3 cm

Folios 2

Lines per Folio 6–8

Foliation none

Place of Deposit NAK

Accession No. 1/1135

Manuscript Features

MTM contains Chāyāpuruṣalakṣaṇa and grahaṇakālīna ajapājapapuraścaraṇa on the exp. 2–3 and 3–4.

After the colophon; grahaṇakālīna ajapājapapuraścaraṇasaṅkalpa is written in last four lines.

Excerpts

Beginning

śrīgaṇeśāya namaḥ |

viyad arddhendulisataṃ (!) tadādiḥ (!) sargasaṃyutaḥ |

ajapākhyo manuḥ prokto vyakṣaraḥ surapādapaḥ |

ṛṣir brahmāsmṛ(2)to devi gāyatrī chanda īrītaḥ

devatā jagatāṃ ādiḥ saṃprokto girijāpatiḥ (exp. 3b1–2)

End

bindubhyāṃ vigalat sudhāparivṛtaṃ mantrān sabījaṃ tataḥ

praścyotat paramā 'mṛtā(2)rddhaśaśinā saṃsiktam oghaṃ smaran |

mantrī mantram imaṃ japed viṣagadonmādāpamṛtyujvarān

jitvā varṣaśataṃ viśiṣṭavibha(3)vo jīvet sukhaṃ bandhubhiḥ | (exp. 4, 1–3)

Colophon

iti ajapākhyamantraḥ ||

bhānulakṣaṃ japen mantraṃ pāyasena sasarpiṣā

daśāṃ (!) juhuyāt saṃyak tataḥ si(4)ddho bhaven manuḥ | śubham || ❁ || ❁ || ❁ || oṃ namaḥ śivāya ||

oṃ adyetyādi amukagotro ' muka … (7) gurave dakṣiṇāṃ ca dadyāt || (exp. 3t3-4, 7)

Microfilm Details

Reel No. A 405/13

Date of Filming 24-07-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks text is in exp. 3–4

Catalogued by MS

Date 20-07-2007

Bibliography