A 405-15 Camatkāracintāmaṇi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 405/15
Title: Camatkāracintāmaṇi
Dimensions: 22.7 x 9.8 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1199
Remarks:

Reel No. A 405/15

Inventory No. 13702

Title Camatkāracintāmaṇi[ṭīkā]

Remarks

Author Nārāyaṇa (basic text), Dharmeśvara Mālavīya (commentary)

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 22.7 x 9.8 cm

Binding Hole

Folios 6

Lines per Folio 8

Foliation figures in both margins of the verso

Place of Deposit NAK

Accession No. 1/1199

Manuscript Features

Available foll. 1–6

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    || śrīmālikādevyai namaḥ ||    ||

gaṇeśaṃ śivaṃ bhāskaraṃ rāmacandraṃ
bhavānīṃ pra(2)ṇamyātha ṭīkāṃ suramyāṃ |
camatkāraciṃtāmaṇau daivavedi
pramodāya dharmeśvara (!) saṃvravīti || 1 ||

atha la(3)gnakūṃḍalikāyāṃ jātakoktabhāvaphalajñānāya camatkāraciṃtāmarṇiṃ (!) vivakṣur nārayanācāryaḥ(4) prārīpsitanirvighnaparisamāptyarthaṃ śrīkṛṣṇapraṇāmarūpaṃ maṃgalam ācaran śiṣyaśikṣāyai niva(5)dhnāti || (fol. 1v1–5)

End

lābho yathā naikādaśasthe(5) ravau sa naro nṛpadvārataṣvaṃ
dravyaṃ rājadattamudrādhikārād anekadhā śriyo gajāśvādi saṃpadaḥ saṃla(6)bhet | kiṃ ca pratāpānaleṇa śatravaḥ saṃpataṃ nimittaṃ dattādhikāradarśanena saṃtaptāsyur iti bhavaḥ || tathāṃ(7)śodbhavānāṃ apatyānāṃ duḥkhaṃ ca labhed isanenānvayaḥ ||    || atha dvādaśastha raviphalam āhaḥ (!) ||
ravi(8)r dvādaśe netradoṣaṃ karotir
vipakṣāhave jāyate saujayaśrī | (!)
sthitir laṃmayā līyate dehaduḥkhaṃ pitṛ– (fol. 6v4–8)

Microfilm Details

Reel No. A 405/15

Date of Filming 24-07-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 25-09-2004