A 405-18 Camatkāracintāmaṇi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 405/18
Title: Camatkāracintāmaṇi
Dimensions: 26.5 x 10 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/425
Remarks:


Reel No. A 405-18 Inventory No. 13697

Title Camatkāracitāmaṇi

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 26.5 x 10.0 cm

Folios 5

Lines per Folio 11

Foliation figures in the upper left and lower right hand margins of verso beneath the title: ca. ci. and rāmaḥ

Place of Deposit NAK

Accession No. 3/425

Manuscript Features

Stamp Candrasmśera

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ ||

na cet khecarāḥ sthāpitāḥ kiṃ ca cakre

na cet spaṣṭa yāḥ sthāpitai kiṃ graheṃdraiḥ ||

ābhāvoditāḥ spaṣṭatā kotra hetuḥ

phaler eva sarvaṃ vruvetāni tasmāt || 1 ||

tanustho ravis tuṃga yaṣṭiṃ(2) vidhatte

manaḥ saṃtaped dāradāyādivargāt ||

tanuḥ pīḍyate vātapittena nūnaṃ

sa vai paryaṭan hrāsavṛddhiṃ prayāti || 2 || (fol. 1v1–2)

End

subhāṣī suvidyādhiko darśanīyaḥ

sugātra sutejāṃ suvastropi yasya ||

śikhībhagaḥ sarvalābhaṃ karoti

svayaṃ pūjyate saṃtati(!) durbhagā ca || 11 ||

śikhīriṣphagaḥ pādane(2)tre ca pīḍā

svayaṃ rājatulyo svayaṃ satkṛtopi ||

ripo nāśanaṃ mātulenaiva śarma

rujā pīḍayate vastiguhye sadaiva || 12 ||(fol. 5v1–2)

Colophon

iti camatkāraciṃtāmaṇau bhāvādhyāyaḥ samāptaḥ || (fol. 5v2)

Microfilm Details

Reel No. A 405/18

Date of Filming 24-07-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 23-09-2004

Bibliography