A 405-1 Jātakapaddhati

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 405/1
Title: Jātakapaddhati
Dimensions: 29.2 x 8.6 cm x 69 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1163
Remarks:


Reel No. A 405-1 Inventory No. 26998

Title Jātakapaddhati

Author Sūryyadeva yajjvā

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 29.2 x 8.6 cm

Folios 69

Lines per Folio 7

Foliation figures in the middle right margins of verso

Place of Deposit NAK

Accession No. 4/1163

Manuscript Features

Available foll. are 2r-70

Excerpts

Beginning

–ghripadamaprasādodyatajñāno vidvān śrīpati nāmadheyohaṃ śiṣyaprārthanayā jātakaśāstre pratipāditān bahūn arthān sakalān vicāryya tadape(2)kṣitaṃ jātakakarmma pahūtyākhyaṃ granthaṃ jātakajñānāṃ prītyarthaṃ kariṣyāmīti vākyārthaḥ | atra jātakaśabdena yavanavādarāyaṇa viṣṇugupta varāha(3)mihirādikṛtāni jātakaśāstrāny ucyaṃte || (fol. 2r1–3)

«Sub: colophon:»

itthaṃ nudhūvagotreṇa sūryyde(7)vena yajvanā

kṛtaṃ jātakapaddhatyāṃ bhāvādhyāyārthanirṇṇayaṃ || || iti prathamodhyāyaḥ || (fol. 8r6–7)

End

ta(6)thā ca maṇisthaḥ ||

lagnarāśisamāś cābdā, māsā dvād anupātataḥ |

lagnāyur ddvayam icchanti, horāśāstravidojanāḥ ||

udāharaṇaṃ || 6 | 20 | 31 lagna(7)sya prāg vadrāśīn apāsya bhāgādikaṃ kalīkṛtya 1291 asya prāgval labdhaṃ varṣādi 6 | 7 | 21 | 0 etāni lagnāyur d-dāya varṣāṇi pakṣatrayāṇI teṣu grahavarṣa /// (fol. 70v5–7)

Microfilm Details

Reel No. A 405/1

Date of Filming 24-07-1972

Exposures 70

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 28-09-2003

Bibliography