A 405-23 Jyotiṣaratnamālā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 405/23
Title: Jyotiṣaratnamālā
Dimensions: 26.2 x 13.8 cm x 245 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/2577
Remarks:

Reel No. A 405/23

Inventory No. 25124

Title Jautiṣabhaṭṭotpalaratnamālā and ṭīkā

Remarks

Author Lalla[vārāhasuta?] / Śrīpati Bhaṭta

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.2 x 13.8 cm

Binding Hole

Folios 245

Lines per Folio 9–10

Foliation figures in middle left-hand margin under the marginal title ratna. and in the middle right-hand margin under the word rāmaḥ and followed marginal title ṭīkā

Scribe Maheśvara

Date of Copying ŚS 1734

Place of Deposit NAK

Accession No. 4/2577

Manuscript Features

Text continues the root text after the commentary.

Excerpts

Beginning of the root text

prabhavaviratimadhyajñānabaṃdhyā nitāntaṃ
viditaparamatattvā ya(6)tra te yogino pi
tam aham iha nimittaṃ viśvajanmātyayānām
anumitam abhivande (7) bhagrahaiḥ kālam īśam || 1 || (fol. 1v5–7)

Beginning of the commentary

❖ oṃ namo gaṇeśāya namaḥ ||

praṇamya bhānuṃ trijagan namasyum (!)
aśeṣavighnapravinā(2)śahetuṃ ||
daivajñabodhāya mṛdu sphuṭārthā
vyākhyāyate jyotiṣaratnamālā ||

rāmaśarma(3)prasādendu vivṛddhamitivāridhiḥ (!) ||
mahārthaṃ vivṛṇomyeṣa, ratnamālām anaṃtarāṃ ||

(4) atra satāṃ siṣṭācāt (!) prakṛtādhyotṛṇāṃ (!) ākaranaśvāśeṣāṃtarāyopaśamanāyeṣṭade(5)vatānamaskāraṃ vidadhāti | (fol. 1v1–5)

End of the root text

bhrā(6)tar adyatanu vipranirmitāṃ (!)
śāstram eva viditā mṛthā (!) tyajet
āgamaoktam ṛṣibhāṣitārtha(7)to
nāparaṃ kim api kīrttitaṃ mayā || (fol. 244v5–7)

End of the commentary

saṃvad vākyaṃ pramāṇaṃ prakaṭayadumater veda vedāṃtavetuḥ (!)
sūnuśrī†lūnigasyāvutavaranāneti† (2) śrīmahādevanāmā ||

tatproktā ratnamālānuciravivaraṇe (!) sajjanaṃ bhojanānaut (!)
mīno durjjane(3)do prakaraṇam amaraṃ sthāpanaṃ vyomayugmaṃ ||    || (fol. 245r1–3)

Colophon

iti śrī śrīpatibhaṭṭaviracitāyāṃ jyotiṣabhaṭṭo(4)tpalaratnamālānāmaṭīkāyāṃ surapratiṣṭhāvidhiprakaraṇaṃ viṃśatitamo dhyāya (!) ||    ||    ||    ||

(5)svasti śrīśāke 1734 śrīśaṃvat 1869 vaiśāṣamāse (!) dinagatā5 vāre4 tithau5 yoge5 nakṣatre(6)5 karṇe1 paśupatidakṣiṇadigbhāge viṣṇupurībrahmasthāne ātrayagotra (!) [[śrī]]ramāpatisutamaheśva(7)rabrāhmaṇa[[ṇa]] (!) likhitam idaṃ pustakaṃ ||

yadakṣarapadabhraṣṭa…
(11)… śrīsarasvattyaibyonnamonamaḥ (!) || [[śrīśubhaṃḥ]] rāmasatyaḥ (fol. 245r3–7, 11)

Microfilm Details

Reel No. A 405/23

Date of Filming 25-07-1972

Exposures 251

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fol. 2v–3r, 39v–40r, 89v–90r, 163v–164r

Catalogued by MS

Date 20-07-2007