A 405-25 Jyotiṣatattva

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 405/25
Title: Jyotiṣatattva
Dimensions: 33.3 x 12 cm x 67 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/972
Remarks:


Reel No. A 405-25 Inventory No. 25251

Title Jyotiṣatattva

Author Raghunandana Bhaṭṭācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

Size 33.3 x 12.0 cm

Folios 67

Lines per Folio 11

Foliation figures in the upper left and lower right hand margins of verso, beneath the Title: jyo. Ta and Rāmaḥ

Place of Deposit NAK

Accession No. 4/972

Manuscript Features

Stamp Vīrapustakālaya VS 2017,

Excerpts

Beginning

oṃ namo gaṇeśāya ||

praṇamya saccidānandaṃ bhāskaraṃ jagadīśvaraṃ |

jyotiḥ śāstreṣu tatvāni (!) rakti (!) śrīraghunandanaḥ ||

rāśyādi nirṇayas tatra, candrādeś ca pratīkṛtiḥ (!) |

prakī(2)rṇaṃ sarvvatobhadraṃ, bālādy upayamas tathā |

garbbhādhānasavaḥ (!) puṃsāṃ sīmantojjātabhadratā ||

jātanāmaka niṣkrāma, kriyārthāśana cūḍakāḥ |

karṇavedhas tathā vidyārambhopana(3)yanirṇayaḥ |

gṛhādyaṃ kṛṣirādbhūtyaṃ, dyānaṃ (!) chatraṃ nṛpāsanaṃ || (fol. 1v1–3)

End

śani+dvarkamā heyā ya(10)dā candrena saṃyutāḥ ||

yasyāsanagatā ete tasya rājño bhayaṅkarāḥ ||

krūrayukto ʼdya vakras tu krūranādīgato pi vā ||

āsane candrayogena kālarupī śanaiścaraḥ |

evaṃ śubha pha(11)lan dadyād devamantrī na saṃśayaḥ ||

karoti vipulaṃ rājyaṃ, yasyāsanagato guruḥ || (fol. 67r9–11)

Colophon

iti vandyaghaṭīya śrīharibhaṭṭācāryyātmaja śrīraghunandanabhaṭṭācāryyaviracitaṃ jyotis tatvaṃ samāptaṃ || || (fol. 67r11)

Microfilm Details

Reel No. A 405/25

Date of Filming 25-07-1972

Exposures 68

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 04-10-2004

Bibliography