A 405-26 Jyotiṣaratnamālā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 405/26
Title: Jyotiṣaratnamālā
Dimensions: 29.2 x 14.7 cm x 107 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1705
Acc No.: NAK 4/1402
Remarks:


Reel No. A 405-26

Inventory No.: 25202

Title Jyotiṣaratnamālā and Ratnamālāvivaraṇa

Author Śrīpati Bhaṭṭa / Mahādeva

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing fols. 1v, 38r–52v

Size 29.2 x 14.7 cm

Folios 107

Lines per Folio 9–14

Foliation figures on the verso, in the upperleft-hand margin under the marginal title ratna. and in the lower right-hand margin with word rāma

Scribe Paśupati Śarmā

Date of Copying ŚS 1705 VS 1840

Place of Copying Lalitapura, Lubhu

King Śrī Raṇabahādura Śāha

Place of Deposit NAK

Accession No. 4/1402

Manuscript Features

MS is donated to Jayakṛṣṇaśarmā by the scribe paśupati śarmā.

On the exposure 96 is a graph titled mūlapuruṣa and describing on

udboḍhuḥ pitarau pituś ca pitarau tajjanmakṛd dampatī (!)

dvandvaṃ tasya catuṣkam aṣṭa ca tataupyasya kramāt ṣoḍa(2)śaṃ

iti jātā pitṛdvārakaṃ sāpiṇḍyavatīnāṃ kanyānāṃm iyaṃ saṃkhyā rāmavājapeyinoktā || śubham ||

after the colophon is written few stanzas

udakānalacaurebhya(!) mūkhakebhas (!) tathaiva ca ||

bhagnapṛṣṭikaṭigrīvā…

pustakā ṣarikā rāmā…

gāvo vatsaprayuktā bṛṣabhaturagajā dakṣIṇāvarttavahni

Excerpts

«Beginning of the root text:»

|| || śrīgaṇeśāya namaḥ || ||

prabhavaviratimadhyajñānavaṃdhyā nitāṃtaṃ || rāmaḥ || (fol.2r5)

viditaparamatattvā yatra te yogino 'pi || (fol. 2v5)

tam a⟪ma⟫ham iha nimittaṃ viśvajanmātyayānāḥ (!) ||(fol. 3r5)

|| || manumitam abhivande bhagrahaiḥ kālam iśam || 1 || (fol. 4v5)

«Beginning of the commentary:»

- || tathā ca bhārate ||

kālaḥ sṛjatī bhūtāni kālaḥ saṃharati prajāḥ ||

kālaḥ supteṣu jāgatti (!) kālo hi turatikramaḥ (!) (2) ||

vārāhi bhāṣye cotpalenodāhataṃ (!) ||

kālena balir iṃdro ’bhūt kālena ca nivarttitaḥ ||

kāla eva punaḥ kārttā (!) purā(3)ṇānyevabh (!) ūcire  (fol. 2r1–3)

«End of the root text:»

bhrātar adyanana (!) vipranirmitaṃ

śāstram etad iti mā vṛthā tyaja ||

āga(8)mo yam ṛṣibhāṣīto 'rthano (!)

nāparaṃ kimapi kīrttitaṃ mayāḥ (!) || ❁ || 13 || ❁ || || (fol. 107v7–8)

«End of the commentary:»

śasvadvākyapramāṇapravaṇapaṭumater vedavedāṅgavettuḥ

sūnuḥ śrīlūnigasyā cyutacaraṇanatiḥ śrīmahādeva (13) nāmā |

tatprokte ratnamālāruciravivaraṇe sajjanāṃbhoja bhānau

svarbhānau durjanendoḥ prakaraṇam amarasthāpanaṃ viṃśam etat || (fol. 107v12–13)

«Colophon of the root text:»

|| iti śrī śrīpa(9)tibhaṭṭaviracitāyāṃ yotiṣaratnamālāyāyāṃ (!) devapratiṣṭhāprakaraṇaṃ viśaṃ | || 20 || ❁ || (fol. 107v8–9)

«Colophon of the commentary:»

|| iti śrīmahādevaviracite ratnamālāvivaraṇe devapratiṣṭhāprakaraṇaṃ viṃśam || || 20 samāptaṃ cedaṃ ratnamālāvivaraṇam || || śubham astu || || svasti śrīphālguṇamāśe (!) dinagatā26 bhṛguvāsare trayodaśyāṃtaragatacaturddaśyāṃ tithau maghānakṣatre śukarmmayoge (!) svasti śrīśāke 1705 śrīsamvat 1840 || () śrī śrīlalitapaṭanadeśe (!) śrī śrī śrī śrī śrī śrīmanmahārājāraṇabahādūrasāharājye śrīmat lubhugrāmasthāne śrīmahālakṣmī śrīmahābhairava śrīgobhrāṭēśvara śrīśomaliṅgeśvarasamīpe (!) gaṅgā vāgyamatī (!) śrīpaśūpatityādi (!) āgnayakoṇe (!) lubhugrāmabrahmasthāne likhitam idaṃ ratnamālāpustakaṃ śubham || || likhitaṃ śrī atrṛgotrāya (!) śrīśrīpaśu[[pa]]tiśarmaṇē brāhmaṇena likhitaṃ śubham astu || || śrī śrī ghṛtakauśikagotrāya jayakṛṣṇaśarmaṇe brāhmaṇāya śrīkṛṣṇārpaṇām || || akṛṣṇārpaṇam || (fol. 108r1-4&9)

Microfilm Details

Reel No. A 405/26

Date of Filming 25-07-1972

Exposures 96

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 63v–64r, 

Catalogued by MS

Date 20-07-2007

Bibliography