A 405-2 Camatkāracintāmaṇi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 405/2
Title: Camatkāracintāmaṇi
Dimensions: 27.6 x 10.3 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1600
Remarks:


Reel No. A 405-2 Inventory No. 13693

Title Camatkāraciṃtāmaṇi

Author Nārāyaṇa Bhaṭṭa

Subject Jyotiṣa

Language Sanskrit

Reference BSP 1, 96A?

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.6 x 10.3 cm

Folios 6

Lines per Folio 10

Foliation figures in lower right-hand margin under the word rāmaḥ

Scribe Bhūmideva

Date of Copying SAM (ŚS) 1747

Place of Deposit NAK

Accession No. 4/1600

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

lasat pītapaṭṭāṃbaraṃ kṛṣṇacandraṃ

mudā rādhayāliṃgitaṃ vidyuteva ||

ghanaṃ saṃpraṇamyātha nārāyaṇākhyaś

camatkāraciṃtāmaṇiṃ saṃpravakṣye || 1 ||

kvaṇat kiṃki(2)ṇījālakolāhalāḍhyaṃ

lasat pītavāso vasānaṃ calantam ||

yaśodāṃgaṇe yoginām apy agamyaṃ

bhaje haṃ mukuṃdaṃ ghanaśyāmavarṇam || 2 || (fol. 1v1–2)

End

śikhī riṣphago vastiguhyāṃghrinetre

rujā pīḍa(10)naṃ mātulān naiva śarma |

tadā rājatulyaṃ naraṃ sadvyayaṃ tad

ripūṇāṃ vināśaṃ raṇe sau karoti || 12 ||     ||

iti ketoḥ  ||     ||

camatkāraciṃtāmaṇau yat khāgānāṃ

[[phalaṃ]] kīrttitaṃ bhaṭṭanārāyaṇena |

paṭhed yo (1) dvijas tasya rājñāṃ sabhābhyāṃ

samakṣe pravaktuṃ na cānye samarthāḥ || 113 ||     || (fol. 5v9–6r1)

Colophon

iti śrīnārāyaṇabhaṭtaviracite camatkāraciṃtāmaṇau ravyādigrahabhāvaphalādhyāyaḥ ||     ||

(2) nagodanvadurvīdhrabhūsaṃmite vai

śake karkage harmaṇau kṛṣṇapakṣe ||

budhe’līlikhad vighnarājasyatithyāṃ

camatkāraciṃtāmaṇiṃ bhūmidevaḥ || 1 || || ❁ | ❁ ||     || (fol. 6r1–2)

Microfilm Details

Reel No. A 405/2

Date of Filming 24-07-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 19-07-2007

Bibliography