A 405-3 Camatkāracintāmaṇi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 405/3
Title: Camatkāracintāmaṇi
Dimensions: 27.4 x 12 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2921
Remarks:


Reel No. A 405-3 Inventory No. 13705

Title Camatkāraciṃtāmaṇi

Author Ācārya Nārāyaṇa

Subject Jyotiṣa

Language Sanskrit, Hindi

Manuscript Details

Script Devanagari

Material Nepali+Indian paper

Size 27.4 x 12.0 cm

Folios 11

Lines per Folio 10–12

Foliation figures in upper left and lower right margins of verso Caºº Ciºº in above the left foliation

Scribe Raṅganātha

Date of Copying VS 1921

Donor Śrīkṛṣṇajośī, Rāmanagaravāle

Place of Deposit NAK

Accession No. 5/2921

Manuscript Features

Stamp Nepal National Library, śrīkṛṣṇajośī rāmanagaravāle

Twice filmed fol. 4,

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

camatkāraciṃtāmaṇi bhāṣā likhyate ||

tahāpachile janmalagnā(2)di bhāvaphala kate (!) hai || ślokaḥ ||

gaṇeśaṃ śivaṃ bhāskaraṃ rāmacaṃdraṃ

bhavānīḥ praṇamyātha ṭīkāṃ(3) suramyāṃ

camatkāraciṃtāmaṇer daivadevī parbodhāya dharmeśvaras saṃvravimi (!) || 1 ||

(fol. 1v1–3)

|| śrīgaṇeśāya namaḥ || śrīgaṇapatir jayati ||

nanustho ravis tu gayāṣṭiṃ vidhatte manaḥ saṃta veddāradāyādavargāt ||

(fol. 2r4–5)

End

śikhīriphagovasti guhyāṃgana netre

sūjāghri(9)pīḍanaṃ mātulān naiva śarma |

sadā rājatulyaṃ naraṃ sadya yaṃ tad

ripuṇāṃ vināśaṃ raṇe(10) ʼsau karoti || 12 ||(fol. 11r8–10)

Colophon

iti ketoḥ phalam ||

camatkāraciṃtāmaṇau yat svagā(11)nāṃ

phalaṃ kirttituṃ bhaṭṭanārāyaṇena ||

paṭhed yo dvijas tasya rājñā sabhāyāṃ

sama(12)kṣe pravaktu++cātye samarthāḥ || samvat 1921 māºº. kṛºº 5–(fol. 11v8–12)

Microfilm Details

Reel No.A 405/3

Date of Filming 24-07-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 25-09-2004

Bibliography