A 406-13 Jyotiṣaratnamālā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 406/13
Title: Jyotiṣaratnamālā
Dimensions: 22.1 x 9.8 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/195
Remarks:


Reel No. A 406-13 Inventory No. 25133

Title Jyotiṣaratnamālā

Author Śrīpati Bhaṭṭa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 22.0 x 10.0 cm

Folios 12

Lines per Folio 8

Foliation figures in the upper left-hand margin under the abbreviation ratna and in the lower right-hand margin under the word rāka on the verso

Place of Deposit NAK

Accession No. 3/195

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

prabhavaviratimadhyajñānavaṃdhyā nitāṃtaṃ

viditaparamata(2)tvā (!) yatra te yogino pi ||

tam aham iha nimittaṃ viśvajanmātyayānām

anumitam abhi(3)vaṃde bhagrahaiḥ kālam īśaṃ || 1 ||

vilokya gargādimuṇipraṇītaṃ (!)

varāhalallādikṛ(4)taṃ ca sāstraṃ (!) ||

daivajñakaṃṭābharaṇārtham eṣā

viracyate yotiṣaratnamālā (!) || 2 || (fol. 1v1–4)

End

puṣyārdrāśravaṇottarāśatabhiṣābraahmāśraviṣṭhāhvayā

nyū(7)rddhāsyāni navoditāni munibhir dhiṣṇyāny ataiteṣu (!) tu ||

prāsādādhvajagharmavārurṇa(8)gṛhaprākāsattoraṇo (!)

chāyārāmavidhir hito narapate (!) paṭṭābhiṣekādi ca || 6 ||     || (fol. 12v6–8)

«Sub-colophon:»

iti śrīśrīpatibhaṭṭaviracitāyāṃ jyo(3)tiṣaratnamālāyāṃ karaviṣṭiprakaraṇaṃ paṃcamo dhyāyaḥ || 5 || (fol.12r2–3)

Microfilm Details

Reel No. A 406/13

Date of Filming 25-07-1972

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 10-07-2006

Bibliography