A 406-3 Jātakābharaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 406/3
Title: Jātakābharaṇa
Dimensions: 19.6 x 12.4 cm x 36 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5664
Remarks:


Reel No. A 406-3 Inventory No. 26898

Title Jātakābharaṇa

Author Ḍhuṇḍhirāja

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 19.5 x 12.5 cm

Folios 36

Lines per Folio 12

Foliation figures in the upper left-hand margin under the abbreviation jātakā and in the lower right-hand margin under the abbreviation bharaṇa on the verso

Scribe Dhaṃju

Date of Copying ŚS 1669

Place of Deposit NAK

Accession No. 5/5664

Manuscript Features

ātmanāmadviguṇaṃ kṛtvā, paranāma niyojayet ||

aṣṭabhis tu hared bhāgaṃ (2) yo dhikaṃ sva (!) rini (!) bhavet ||

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ || ||

atha jātakābharaṇa (!) likhyate ||

śrīdaṃsadāhaṃ hṛdayāraviṃde

pā(2)dāravide (!)  varadasya vaṃde ||

mado pi sya (!) smareṇana sadyo

gīrvāṇavaṃvaṃde (!) (pamatāṃ) sameti || 1 ||

udā(3)radhimaṃdarabhūṣaṇaś ca

pramathya horāgamasiṃdhurājaṃ ||

śrīduḍhirājaḥ (!) kurute kilāryām

ā(4)ryāsapāryām (!) abaloktiratnaiḥ || 2 ||

jñānarājugurupādapaṃkajaṃ

mānase ṣalu (!) vicintya bha(5)ktitaḥ ||

jātakābharaṇanāma jātakaṃ

jātakajñasukhadaṃ vidhīyate || 3 || (fol. 1v1–5)

End

atha mīnarāśiḥ ||

dhanī māni (!) vinītaś ca bhogī saṃ(7)hṛṣṭamānasaḥ

pitṛmātṛsurācāryaḥ gururbhaktiparo (!) naraḥ 

udāro rūpavān gaṃ(8)dhamālyabhūṣāprīyo bhavet,

paṃcame bde jalād bhitir (!) aṣṭame jvarapīḍanaṃ,

dvāviṃ(9)śe mahatī pīḍā catuviṃśanmīte (!) bdake || 

pūrvvāśāgamanaṃ vāyur aṣṭāni navati (10) smṛtaḥ ||

āśvinasyāśite pakṣe dvitīyāyāṃ guro (!) dine

kṛrttikā nāma nakṣetre (!) (11) sāryaṃ (!) mṛtyur na śaṃśayaḥ (!) || (fol. 36v6–11)

Colophon

iti niryānavanācāryamataṃ (!) sampūrṇaṃ ||     ||

sakē sa(12)mvat 1669 vaiśākhakṛṣṇa 4 roja 5 tasmiṃ dine lekhakadhaṃjunāma śubhaḥ || (fol. 36v11–12)

Microfilm Details

Reel No. A 406/3

Date of Filming 25-07-1972

Exposures 40

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 35v–36r

Catalogued by BK/JU

Date 04-07-2006

Bibliography