A 407-21 Jātakasāradīpa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 407/21
Title: Jātakasāradīpa
Dimensions: 27.5 x 9.5 cm x 97 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/999
Remarks:

Reel No. A 407/21

Inventory No. 27325

Title Jātakasāra

Remarks

Author

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 27.0 x 9.5 cm

Binding Hole

Folios 97

Lines per Folio 7

Foliation figures in middle right-hand margin of the verso and śrī is in middle left-hand margins of the verso

Place of Deposit NAK

Accession No. 4/999

Manuscript Features

Stamp: Nepal National Libarary

Available foll. 1–97

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||    ||

yad bhāgā khalu naiśam aṃdhatatamasaṃ vidhvaṃsam eti kṣaṇāc
caṃdrādīni tathāṃbugolakamayānṛkṣāṇI(2) dīvyaṃti ca ||
yo viśvodbhavasaṃsthitapralayakṛt tattvaṃ paraṃ yogināṃ
[[vā]]g vācaṃ prakaṭī karotu bhagavāṃs trailokyadīpo ra(3)viḥ || 1 ||

proktāni horāgaṇitāni pūrvair
vasiṣṭa (!) gargātriparāśarādyaiḥ ||
varāhalallapramukhaiś ca teṣu
phalakrame(4)naiva (!) kṛto hi yasmāt || 2 || (fol. 1v1–4)

End

gavīgurudroharatomaliṃ stovo caṃdra bhaveyaḥ kṛpaṇāti himraḥ (!) ||
tṛtīyage sa graha vāśvalo(2)bha prakāṃkṣita bhātṛjānāmrayaḥ (!) syāt ||

vikṣatagātraḥ śuro
bhātṛviyukto (!) mudānvitaḥ puruṣaḥ ||
bhūputre sa(3)hajasthe
samastaguṇabhājanaḥ khyātaḥ || 20 ||

stṛtīyaḥ śramanira–(fol. 97v1–3)

Microfilm Details

Reel No. A 407/21

Date of Filming 25-07-1972

Exposures 98

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 20-05-2005