A 407-4 Jyotiṣaratnamālā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 407/4
Title: Jyotiṣaratnamālā
Dimensions: 29.2 x 6.4 cm x 48 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/3236
Remarks: folio number uncertain;


Reel No. A 407-4 Inventory No. 25123

Title Jyotiṣaratnamālā

Author śrī Śrīpati

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 29.0 x 6.2 cm

Folios 51

Lines per Folio 5

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/3236

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ sūryyāya ||

prabhavaratimadhyajñānabaṃdhyā (!) nitāntaṃ,

viditaparamatattvā yatra te yogino pi |

tam a(2)ham ihanimittaṃ viśvajanmātyayānām

anumitam abhivande bhagrahaiḥ kālamīśaṃ || 1 ||

vilokya gargā(3)dimunipraṇītaḥ (!)

valāhalallādikṛtaṃ (!) ca śāstraṃ |

daivajñakaṇṭhābharaṇārtham eṣā

viracyate jyotiṣaratna(4)mālā || 2 || (fol. 1r1–4)

End

parivege gaganacaraḥ

krūraiś ca vilokito harati pāpa (!) |

snānaṃ sannihitāyāṃ,

kṛtaṃ yathā bhāska(2)ragrahaṇe || 7 ||

snigdhamṛdupavanarājo

jaladāś ca tathaiva khecaraḥ susthā |

śastāḥ kuśāc cariṣṭaṃ,

samśayati rajo ya(3)thāmbudhāraughāḥ || 8 ||- (fol. 68v1–3)

«Sub-colophon:»

iti śrīśrīpativiracitāyāṃ jyotiṣaratnamālāyāṃ, gṛhapraveśaprakaraṇam aṣṭādaśaḥ || ○ || (fol. 56r3)

Microfilm Details

Reel No. A 407/4

Date of Filming 25-07-1972

Exposures 55

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 09-03-2007

Bibliography