A 408-1 Jātakālaṅkāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 408/1
Title: Jātakālaṅkāra
Dimensions: 25.3 x 11.2 cm x 36 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5899
Remarks:


Reel No. A 408-1 Inventory No. 26964

Title Jātakalaṃkāra

Remarks with commentary

Author Gaṇeśa Daivajña

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 25.3 x 11.2 cm

Folios 36

Lines per Folio 10–12

Foliation figures in the upper left-hand and lower right-hand margin of the verso under the marginal title: jā. ṭī. and word rāmaḥ

Scribe Rāmadayāla śarmā

Place of Deposit NAK

Accession No. 5/5899

Manuscript Features

On the exposure one is written:

jātakālaṅkāraḥ śukaproktānusārī gaṇeśadaivajñakṛta

Basic text is situated middle of the commentary

Excerpts

«Beginning of the root text:»

śrīgurave namaḥ || ||

sānaṃdaṃ praṇipatya siddhisanadaṃ laṃbodaraṃ bhāratīṃ

sūryādigra[[ha]]maṃḍalaṃ nijaguruṃ bhaktyā hṛda[[b]]je sthitaṃ ||

yeṣām aṃghrisaroruhasmaraṇa(6)to nānāvidhāḥ siddhayaḥ

siddhiṃ yāṃti laghu prayāṃti vilayaṃ pratyūhaśailavrajāḥ 1 (fol. 1v5–6)

«Beginning of the commentary:»

śrīgaṇeśya namaḥ || śrīsarasvatyai namaḥ || śrīgurubhyo namaḥ || ||

vasv arṇabrahmavidyāparicayacaturaṃ śrīśukaṃ vyāsaputraṃ

natvācāryaṃ munināṃ (!) haripadakamale pre(2)masaṃdhānabhājāṃ ||

śiṣṭeṣṭaṃ sveṣṭadevaśrutisamadhigataṃ mādhavaṃ nādyayitvā (!)

bhāvair udbhāvyate ʼsmai pravaramati mude jātakā ʼlaṃkṛte śrīḥ || 1 || 

atha jyoti(3)rvittilakas chaṃdolaṃkṛtikāvyaracanālaṃkṛtinipuṇaḥ śrīgaṇēśakaviḥ śrīśukajātakālaṃkārakaṃ nāmagraṃthaṃ cikīrṣus tad ādau nirvighnaparisamāptyarthaṃ śi(4)ṣṭācārakramagatabhagavavibhūtigaṇeśabhāratīkarmakapraṇipātapurassaraṃ vastunirdeśātmakaṃ maṃgalam ācarati ||(fol. 1v1–4)

«End of the root text:»

hṛdyaiḥ padair guṃphite sūritoṣe-

ʼlaṃkārākhye jātake maṃjulesmin ||

vaṃśādyāyaḥ śrīgaṇeśena vṛttair

yukto vedaiḥ śailasaṃ(6)khyāḥ praṇītaḥ 4 (fol. 36v5–6)

«End of the commentary:»

dvijavaraharibhānugraṃthametalileṣa (!)

sagaṇaka kavivayair budhyate stotraśākaṃ 3

saṃbhā(10)vyate hi ⟨|⟩ sarvatra vinā sarveśvaraṃ hariṃ

prāmādikam anaprājñai (!) śodhyaṃ ced anyathātrayam 4 (fol. 36r9–10)

Colophon

iti śrīgaṇeśadaivajñaviracite jāta[kā]laṃkāre (!) vaṃśavarṇanādhyāyaḥ || saptamaḥ samāptaḥ 7 iti (7) jātakā 'laṃkāraḥ samāptaḥ ||

alīlikhad rāmadayāluśarmā

'laṃkārakākhyaṃ śukajātakaṃ tv idaṃ śākaḥ  (fol. 36v6–7)

iti śrīgaṇeśadaivajñaviracitā svakṛtajātakālaṃkāragraṃthavyākhyā samāptā śubham astu 7 (fol. 36*v1)

Microfilm Details

Reel No. A408/1

Date of Filming 25-07-1972

Exposures 37

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 12-01-2006

Bibliography