A 408-20 Cinālekhanavidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 408/20
Title: Cinālekhanavidhi
Dimensions: 26 x 10.4 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1177
Remarks:


Reel No. A 408-20 Inventory No. 15302

Title Cinālekhnevidhi

Subject Jyotiṣa

Language Sanskrita, Nepali

Manuscript Details

Script Devanagari

Material paper

State incomplete, available fols. 1v–16v

Size 26.0 x 10.5 cm

Folios 16

Lines per Folio 7–8

Foliation figures in lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/1177

Manuscript Features

Excerpts

Beginning

❖ svasti śrīgaṇeśāya namaḥ || ||

śrīsarasvatīgurucaraṇakavalebhyo (!) namaḥ || ||

vighneśo (2) vidhir acyutas trīnayanor (!) vāṇī ⟪ru⟫rāmā (!) pārvatī |

skandārkendukujajñajīvakavayo (!) mandaś ca (3) rāhuḥ siṣī (!) ||

nakṣatraṃ tithivārayogakaraṇaṃ meṣādayo rāśayaḥ |

śakrādyā vibudhāś ca (4) pāṃtu tam imaṃ yat patrikā likhyate || 1 ||

ādityaḥ sudinaṃ karoti (!) bhavatāṃ candas tathā(5)yur balaṃ,

māṃgalyaṃ khalu maṃgalaḥ pratidinaṃ buddhiṃ budho vāṃkṣiitaṃ (!) || (fol. 1v1–5)

End

nabhucyā khāḍale bhāga hālnu, āyā aṃka aṃśā bhayā jāṃnu seṣa sā(3)ṭi 60 guṃnu para rāṣyākā palā jiridinu nabhucyā ṣāḍale bhāga linu āyā aṃka gha(4)ri bhayā tasai seṣa ṣāṭi 60 guṃnu para rāṣyākā palā joridinu nabhucyā ṣaṃḍāle (5) bhāga linu āyā aṃka caṣā bhayā jāṃnuḥ || (fol. 16v2–5)

«Sub-colophon:»

|| iti daśamalagna bhaṃnu || || atha aṃta- (fol. 16v5)

Microfilm Details

Reel No. A 408/20

Date of Filming 25-07-1972

Exposures 19

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 15-03-2007

Bibliography