A 408-21 Jyotirvidābharaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 408/21
Title: Jyotirvidābharaṇa
Dimensions: 24.8 x 10.7 cm x 128 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/775
Remarks:


Reel No. A 408-21 Inventory No. 24955

Title Jyotirvidābharaṇasukhabodhikā

Remarks commentary on kālidāsakṛta jyotirvidābharaṇa by bhāvaratna

Author Kālidāsa and bhāvaratna

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing

Size 24.8 x 10.7 cm

Folios 138

Lines per Folio 8

Foliation figures upper left-hand and middle right-hand margin on the verso

Scribe Bhāvaratna

Place of Deposit NAK

Accession No. 4/775

Manuscript Features

Double pagination left foliation starts from 11r and right foliation from 101 upto 138v and 229

Excerpts

Beginning

-ha ||

sadeti

āṃdolavibaṃdha ukta budhair iti śeṣaḥ keṣu sadā gatir vāyuḥ svāti ○ tvaṣṭā citrā aditī (2) punarvasū ijya puṣyaḥ eṣu nakṣatreṣu puna (!) dhruvasaṃjñanakṣatreṣu kathaṃ bhūteṣu ○ sad eva doṣajñaharīna(3)bheṣu devadoṣajñau devavaidyāśvinīhariviṣṇuśravaṇaḥ ina sūryo hasta ebhi (!) saha varttate tāni (4) teṣu kiṃbhūtāṃdolavibaṃdha○ (fol. 11r1–4)

«Sub-clophon:»

iti śrīmahimāprabhasūrīśvaracaraṇa(6)saroruhacaṃcarīkāyamāṇaśiṣyabhāvaratnaviracitāyāṃ śrīkālidāsakṛtajyotirvidābharaṇa(7)sya sukhavodhikāyāṃ trividhayātrāvarṇanādhyāya ekādaśaḥ || 11 || (fol. 138v5–7)

End

gacche (!) śrīmahimāprabhākhya(8)maguroḥ śrīpaurṇamīyābhidheḥ

śiṣyaḥ surivarasya (!) māṃ kaṇasuto yo bhāvaratnahlayaḥ (!) ||

vālhāṃkukṣisamudbhava (fol. 138v7–8)

Microfilm Details

Reel No. A 408/21

Date of Filming 26-07-1972

Exposures 130

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 16-01-2006

Bibliography