A 41-11 Nityāhnikatilaka

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 41/11
Title: Nityāhnikatilaka
Dimensions: 31 x 4.5 cm x 93 folios
Material: palm-leaf
Condition: complete
Scripts: Newari; none
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.); Tantra
Date: NS 573
Acc No.: NAK 3/384
Remarks:


Reel No. A 41-11

Inventory No. 48048

Title Nityāhnikatilaka

Author Jaya(muktaka)

Subject Tāntrikakarmakāṇḍa

Language Sanskrit

Text Features

Reference BSP IV.1:216-218.

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 31 x 4.5 cm

Binding Hole 1, centre-left

Folios 90+3

Lines per Folio 5

Foliation figures in the right margin of the verso

Scribe Abhayasiṃha

Date of Copying NS 573 āṣāḍhakṛṣṇa 14 bṛhaspativāra

Place of Copying Dhāteṃsiṃko-gṛha

King Yakṣamalla

Donor Bradhnasoma Śarman

Place of Deposit NAK

Accession No. 3-384

Manuscript Features

Three extra folios in the end: one blank and two with notes about tāntrika ritual.

Excerpts

Beginning

❖ oṃ namaḥ paraśambhave ||

śaśadharasadṛśasaroje alake devākṣapānake caraṇau |

sitarajabhāsvaravimalau śambhor nnityaṃ pāntu janān ||

yasya prasāram atulam ābrahmastambham bhuvanaparāntagaṃ |

sa śrīnāthakuleśaḥ śrīkubjikādhidevo jayati ||

kukāraḥ pārthivo bījo abjikopari saṃsthitaḥ |

kā kālī śivagā vakrā sā śrīkubjikā jayati ||

sṛṣṭā yayā parāvicca haṃsavarttidvīpakujā |

sā janeśī kalau kālī saṃsthitā paścime gṛhe ||

vedāt paramaṃ śaivaṃ śaivād dakṣiṇam uttamam |

dakṣiṇāt paścimaṃ śreṣṭhaṃ ataḥ parataraṃ na hi ||

vijñāya kubjikāyāḥ śrīkujeśvarasahitāyāḥ |

nṛṇāṃ varggāptihetvarthan nityāhnikam ivocyate ||

jñānārṇṇavam agādho ’yaṃ śrīśambhuśāsano mahān |

tatra pāraṃ paraṃ gacchan vācī śrīkaṇṭhasaṃjñakaḥ ||

taccaraṇair yathādṛṣṭaṃ śrīmatpaścimaśāsane |

pāraṃparyakramāyātaṃ sugopyam atra likhyate ||

svagotrāṇāṃ hitārthāya śrīmacchrīkaṇṭhasūnunā |

muktakena kiyadgūḍhaṃ sopadeśaṃ jayena tu ||

ādhārādisuśūkṣmāntaṃ parāntaṃ paranirṇṇayaḥ |

kathitaṃ yena suspaṣṭaṃ taṃ śrīkaṇṭhaguruṃ numaḥ || ○ || (fol. 1v1–2r2)

End

payodamanthānayogāt surair amṛtam uddhṛtaṃ |

paścimānvayasāro yaṃ anuṣṭhānatilakaṃ paraṃ ||

nityāhnikaṃ svagotrā[[ṇā]](!) maulitrayam udīritaṃ |

gurucaraṇareṇunā jayena paramārthināṃ |

saṃgṛhītaṃ parāmṛtaṃ śrīmacchrīkaṇṭhasūnunā |

likhita(!) yajana(!) śambhoḥ sāram āgṛhya divya-

sukhaviśayanidhānaḥ svarggamokṣyaika(!)hetuḥ |

parataraparabhāyām arccakāḥ pāntu vīrā

jaya jaya pa[[ra]]jāgaḥ sarvajāgādhirājaḥ || || (fols. 89v5–90r3)

Colophon

iti śrīpaścimaśāsanīyanityāhnikatilakaṃ samāptaṃ || 1400 || ❁ || śubhaṃ || svasti ||

[[śrīśrījayajakśamalladevasya vijayarājye]] śrīmannepālika-śreyo-’stu-samvat 573 āśāḍhakṛṣṇacaturddaśyāṃ | bṛhaspativāsare | likhitam idaṃ nityāhnikatilakapustakaṃ | śrīmat<ref name="ftn1">Six akṣaras erased after śrīmat.</ref>brahmapuryādhipatidvijakulottamaśrīdvijabradhnasomaśarmmaṇo rthe | <ref name="ftn2">Three akṣaras erased before dhāteṃ.</ref>dhāteṃsiṃkogṛhe vāsitadaivajñaabhayasihena likhitam iti ||

yadi śuddham aśuddham vā sajjanaiḥ śodhyatām idaṃ |

kaṣṭena likhitaṃ śāstraṃ putravat pratipālayed iti ||

śubham astu || śubham astu || ❁ || (fol. 90r3–v1)

Microfilm Details

Reel No. A 41/11

Date of Filming 27-09-70

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 29-07-2004

Bibliography


<references/>