A 41-3 Kulālikāmnāya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 41/3
Title: Kulālikāmnāya
Dimensions: 27.5 x 4.5 cm x 114 folios
Material: palm-leaf
Condition:
Scripts: Newari; none
Languages: Sanskrit
Subjects: Tantra
Date: NS 158
Acc No.: NAK 5/877
Remarks:


Reel No. A 41-3 Inventory No. 36446

Title Kulālikāmnāyatantra

Subject Tantra

Language Sanskrit

Text Features

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 27.5 x 4.5 cm

Binding Hole 1, centre-left

Folios 114

Lines per Folio 5

Foliation figures in the left margin of the verso

Place of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-877

Used for Edition Goudriaan and Schoterman 1988

Manuscript Features

Excerpts

Beginning

+++++++++++ śrīsiddhanāthāya ||

saṃvartāmaṇḍalānte kramapathanihitānandaśaktiḥ subhīmā |

sisṛkṣānyac catuṣkam akulakulagataṃ pañcakaṃ cānyaṣaṭkam |

catvāraḥ pancako nyaḥ punar api caturas tattvato maṇḍaledaṃ

saṃsṛṣṭaṃ yena tasmai namata guruvaraṃ bhairavaṃ śrīkujeśam ||

śrīmaddhimavataḥ pṛṣṭhe trikūṭaśikharānugam |

santānapuramadhyagam anekākārarūpiṇam ||

tryaśram vai triprakāraṃ tu triśaktitriguṇojvalam |

candrasūryakṛtālokaṃ vahnidedīpyavarccasam ||

trisaṃdhyāveṣṭitaṃ divyaṃ prākāraṃ tripathānvitaṃ ||

dvārapālatrayopetaṃ trikapāṭārggalānvitaṃ |

anekaratnasaṃdīptaṃ udyānavanamaṇḍitaṃ |

vasantaguṇasampannaṃ satatānandapūritam || (fol. 1v1–5)

End

tailaṃ vasā tathā snenehaṃ(!) kaṭaṃ tailaṃ tu tīkṣṇakaṃ |

turuṣkaṃ sihlakaṃ proktaṃ kapālapuṭamadhyagaṃ ||

laśunaṃ nāsikāvasthaṃ tac ca hiṅgu prakīrttitaṃ |

jarā caiva tu kuṣmāṇḍaṃ palāṇḍuṃ ca viśeṣataḥ ||

paryuṣitācchālitaṃḍv agaruṃ pippalyaḥ kṛṣṇataṇḍulāḥ |

kṛṣṇacchāgo mahānetrī palalaṃ keśātmaka(!) smṛtam ||

paramāmarthavidānāṃ tu rati(!) pūjā prakīrtitā |

siddhadravyaṃ samākhyātaṃ prasaṅgād yoginīkule ||

nānena rahitā siddhiḥ bhuktimuktir nna vidyate |

nirācārapadaṃ hy etat tenedaṃ paramaṃ smṛtaḥ ||

ity evaṃ laghvikāmnāye śrīmatkubjikāmatottare samastajñānasaṃbodhasarvajñapaṭalāntaraṃ || (fol. 113v2–114r1)

Colophon

caturviṃśatisāhasre sārāt sārataraṃ laghvikāmnāyaṃ kalpaṃ parisamāptam iti paṃcaviṃśatimaḥ || ||

aṣṭapaṃcāśadadhike sate samvarsare gate |

śrīlakṣmīkāmadevasya rājye niṣkaṇṭake śubhe ||

likhitaṃ suharṣajīvenedaṃ viśvakarmaprabhena yat || ||

aṣṭādaśasataṃ granthaṃ śrīman nāma kulāgamaṃ || ○ ||

śrīmatkukārāṃ satataṃ namāmi | aiṃ hrīṃ aghore hrīṃ hsauḥ paramaghore haṃ ghorarūpe shau ghoramukhī bhīmabhīṣaṇe vama vama piba haḥ he ruru 2 rara 2 hrīṃ hūṃ hreṃ hsauṃ aiṃ || ○ || (fol. 114r1–4)

Microfilm Details

Reel No. A 49/3

Date of Filming 27-09-70

Exposures 121

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 28-07-2004

Bibliography

GOUDRIAAN, Teun and SCHOTERMAN, Jan A. 1988The Kubjikāmatatantra. Kulālikāmnāya Version. Critical edition. Orientalia Rheno-Traiectina, XXX.