A 410-1 Yavanajātaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 410/1
Title: Yavanajātaka
Dimensions: 22.1 x 9.6 cm x 270 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/2204
Remarks:


Reel No. A 410/1

Inventory No. 83002

Title Yavanajātaka

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 22.1 x 9.6 cm

Binding Hole(s)

Folios 261

Lines per Page 7

Foliation figures on the verso; in the lower right-hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/2204

Manuscript Features

Excerpts

«Beginning»


❖ śrīgaṇeśāya namaḥ ||


❖ athādau prabhavādisaṃvatsaraphalaṃ yavanajātake ||


prasūtiḥ sarvavasūnāṃ pū(!)trasaṃpatir eva ca ||


di(!)rghāyur bhogasaṃpannaḥ prabhave jāyate naraḥ ||


utpannabhogabhogi(!) syāt kṛṣṇaś cāruṇalocanaḥ


paṇḍito rājapūjyaś ca vibhavābde naro bhavet ||


śubhagaḥ śāṃtimān bhogi(!) putradārasamanvitaḥ ||


vidvān sarvaguṇopeta(!) śuklasaṃvatsaro bhavet ||


sadānanda(!) pitā satyamādi vaipaścito naraḥ ||


svarṇakāṃti(!) śukhimāṇi(!) pramode jāyate khanu ||


prajānāṃ pālako dharmi(!) kṛṣisatyasamnvitaḥ ||


devabrāhmaṇabhaktaś ca prajāpatisamudbhavaḥ | (fol. 1v1–6)


«End»


ravisutena yuto(!) sati kārmmuke


sutagaṇaiḥ paripūrṇamānorathaḥ ||


prathitakīrttisuvṛttaparo naro


vibhavato bhavato (hi naro) bhavet || 9 ||


narapater atigauravamāna(prajed,)


ravisute dṛgaraśigatena naraḥ |


aguruṇā kusumair mṛgajotayā


vimalayo vimalayā calajaiḥ sukhaṃ || 10 ||


nanu jito ripubhir vyasanājṛter


vihitakarmaparāṅmukhatānvitaḥ


ravisute kalaśena samanvite |


susahi (fol. 261v3–7)


«Colophon»


Microfilm Details

Reel No. A 410/1


Date of Filming 26-07-1972


Exposures 278


Used Copy Kathmandu


Type of Film positive


Remarks


Catalogued by BK


Date 24-09-2015


Bibliography


See A 410-1(1) Horāratna and A 410-1(2) Jātakābharaṇa.