A 414-7 Tithicintāmaṇi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 414/7
Title: Tithicintāmaṇi
Dimensions: 25.1 x 10.3 cm x 4 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1833
Acc No.: NAK 5/2995
Remarks:


Reel No. A 414-7 Inventory No. 77853

Title Tithicintāmaṇi

Author Gaṇeśa Daivajña

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State damaged

Size 25.0 x 10.3 cm

Folios 4

Lines per Folio 9

Foliation figures on the verso

Date of Copying VS 1833

Place of Deposit NAK

Accession No. 5/2995

Manuscript Features

This MS is dated saṃvat 1833 vaiśākhavadi 11 ravau

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

yaś ciṃtāmaṇir aṃkalekhya bahulotyalpakriyo markṛtis

tithyādyāv agama pradosya sukhiye(!) lekhane bhīravaḥ |

tat prītyai laghum alpakṛtyam amalaṃ tithyādiciṃtāmaṇiṃ

vighnaśārkamukhān praṇamya kurute śrīmadgaṇeśaḥ kṛtiḥ || 1 ||

vyagayugamanu 1447 sākhaḥ (!) syāt samoghau hatoyaṃ

svarakhakhakubhir āpto 1007 nāgaśatyā 800 dvapaḥ syāt |

dyumukha iha paleṣu tryavdhihṛdvarṣayuktaḥ

śrutibhiḥ 4 riṣusamudrair 45 r bhair 27 r yutaḥ saptanaṣṭaḥ || 2 || (fol. 1v1–6)

End

kṣuttṛṇnidrālaḍyam aśamanam atha ca krodhadaṃbho madaś ca

bhedeṣṭematsarastāmrīkahananabhaye kīṭakaḥ pakṣibhītiḥ || (fol. 4v1–2)

Colophon

iti vṛṣṭyādiphalāni ||

tithir gataiṣyaikadalaṃ tanmānaṃ karaṇaṃ bhavet ||

mānādūne svabhoge tat dvitīyaṃ karaṇaṃ likhet ||

śrī ||❁ saṃvat 1833 vaiśākhavadi 11 ravau (fol. 4v2–4)

Microfilm Details

Reel No. A 414/7

Date of Filming 28-07-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 17-10-2004

Bibliography