A 416-26 Praśnapāśakāvalī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 416/26
Title: Praśnapāśakāvalī
Dimensions: 26.5 x 10.7 cm x 20 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1751
Acc No.: NAK 3/342
Remarks:


Reel No. A 416-26 Inventory No. 54498

Title Praśnapāśakāvalī

Author Garga

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged exp. 23b, 24

Size 26.5 x 10.7 cm

Folios 20

Lines per Folio 6

Foliation figures in upper left-hand and lower right-hand margin of the verso under the marginal title; pra. vi. and rāmaḥ

Scribe Harilāla

Date of Copying ŚS 1751

Place of Deposit NAK

Accession No. 3/342

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

satyena dhāryate pṛthvī satyena [[ta]]pate raviḥ

satyena vāyavo vāṃti (2) sarvaṃ satye pratiṣṭhitaṃ

yat satyaṃ triṣu lokeṣu yat satyaṃ brahmāvādiṣu

yat satyaṃ loka(3)pāleṣu śakre vaiśravaṇe yame

[[ yat satyaṃ varuṇe vāyau yatsatyaṃ caṃdrasūryayoḥ]]

satyenaivātra sakalam idaṃ jñānaṃ prasiddhayatu

gārgya (!) (4) uvāca

mahāvedaṃ namaskṛtya kevalaṃ jñānabhāskaram

vakṣye sadguruṇādiṣthaṃ jñeyaṃ (5) yena śubhāśubham 1 (fol. 1v1–5)

End

naṣṭasyāpy atha sarvasya kṣipraṃ lābho bhaviṣyati

ekenaiva tu māsena tathaikadivase(4)na tu

bhaviṣyati na saṃdeho gargasya vacanaṃ yathā

idaṃ praśna catuḥṣaṣṭipāśa(5)sya parirvatanāt

trivāreṇa bhavaty atra jñāyate vai śubhāśubham (fol. 20v3–5)

Colophon

iti gargoktā (6) praśnapāśakāvaliḥ samāptā śrīśāke 1751 bhādra kṛṣṇa 1 likhitam idaṃ harilālena (fol. 20v5–6)

Microfilm Details

Reel No. A 416/26

Date of Filming 31-07-1972

Exposures 23

Used Copy Kathmandu

Type of Film positive

Remarks text begins from the exposure 3,

Catalogued by JU/MS

Date 06-02-2006

Bibliography