A 418-21 Muhūrtacintāmaṇi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 418/21
Title: Muhūrtacintāmaṇi
Dimensions: 28.3 x 9.2 cm x 154 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1522
Acc No.: NAK 1/1154
Remarks:


Reel No. A 418-21 Inventory No. 44601

Title Muhūrttacintāmaṇipramitākṣarāṭīkā

Author Rāma Daivajña

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 28.3 x 9.2 cm

Folios 156; missing fols are 2–6, 9, 37–48,50–51,55–75, 77, 96–109, 112–124, 126–139

Lines per Folio 7–8

Foliation figures in the middle right-hand margin of the verso

Date of Copying ŚS 1522

Place of Deposit NAK

Accession No. 1/1154

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

praṇamya vighneśvaraśvam (!) īḍyaṃ

tathaiva tatkāraṇaraṇakāraṇāṃśau (!) ||

āsīt kṣilau dīkṣilaveṇidakṣaḥ (!) ||

pra(2)yāgadakṣo (!) khyasule nalasya || 1 ||

sāraṃ samudhṛtya (!) vilanyalayā (!)

muhūrttaciṃtāmaṇisaṃjñakasya ||

tābhātā (!) yatnena layekṣyamāṇā (!)

graṃtha(3)sya sāraṃ vibudhā mudantu (!)

nirvighnasamāpyarthaṃ śiśyāya deśārthaṃ ca maṃgaram (!) ācarati || 1 ||

garīśrava iti || dvipasya gajasya(4)sya (!) yasyaṃti dvipasyā (!) gāṇāśā (!) vivighnaṃ (!) haratu (fol. 1r1–4)

End

tadātmajeti || tasyānantasyātmajo rāmābhidho girī(5)śanagare vārāṇasyāṃ muhūrttaciṃtāmaṇiṃ muhūrttacintāmaṇināmadheyaṃ granthaṃ ca bhujabhujeṣucandrai1522r mmi(6)te śakadvāviṃśatyadhikapaṃcadaśamite1522 śāke (vinirasād) akāṣīt (!) śeṣa (!) sphuṭaṃ ||     || 10 || || (fol. 238v4–6)

Colophon

iti śrī(7)daivajñānaṃtasutadaivajñarāmaviracitetāyāṃ (!) svakṛtamuhūrttacintāmaṇiṭīkāyāṃ pramitākṣarāyāṃ gṛhapra(8)veśaprakaraṇaṃ samāptim agamat ||     || (fol. 238v6–8)

Microfilm Details

Reel No. A 418/21

Date of Filming 07-08-1972

Exposures 181

Used Copy Kathmandu

Type of Film positive

Remarks two exp. fols are 7v–8r, 27r–28v, 32v–33r, 80v–81r, 82v–83r, 85v–86r, 92v–94r. 111r–112v, 147v–148r,149v–150r,204v–205r,209v–210r,226v–228r, three exp. fol. is 88r–89v and four exp. fols. are 78v–79r,141v–142r

Catalogued by BK

Date 20-06-2006

Bibliography