A 418-26 to A 419-1 Muhūrtacintāmaṇi

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 418/26
Title: Muhūrtacintāmaṇi
Dimensions: 28.2 x 11.2 cm x 55 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1750
Acc No.: NAK 3/425
Remarks:


Reel No. A 418-23 to A 419-1

Inventory No. 44545

Title Muhūrttacintāmaṇi

Remarks

Author Rāma

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State

Size 29.0 x 11.0 cm

Binding Hole

Folios 55

Lines per Folio 7

Foliation figures in both margins of the verso

Scribe Narahari Paṃtha

Date of Copying ŚS 1750

Place of Deposit NAK

Accession No. 3/425

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ sarasvatyai namaḥ ||

gaurīśrava ketakapatrabhaṃga mākṛṣya hastena vadanmukhāgre ||
vighnaṃ muhūrttā kalitadvitīya yadaṃprarohoharatudvipāsyaḥ(!) || 1 ||

kṛyākalāpa pratipattihetuṃ saṃkṣiptaṃ sārārtha vilāsagarbhaṃ ||
anaṃtadaivajña sutaḥ sarāmo muhūrttaciṃtāmaṇimātanoti || 2 ||

tithiśā vanhikau gaurī gaṇeśohirguho raviḥ ||
śivo durgāṃtako viśve hariḥ kāmaḥ śivaḥ śaśī || 3 || (fol. 1v1–4)

End

tadātmaja udāra dhī vivudha nīlakaṃṭānujo
gaṇeśa padapaṃkajaṃ hṛdinidhāya rāmābhidhaḥ ||

girīśanagare vare bhujabhujeṣu caṃdrai 1522
śake viniramādimakhalu muhūrttaciṃtāmaṇIṃ || 10 ||

gauriśravaḥ ketaka patrabhaṃgamākṛṣya hastena dadanmukhāgre ||
vighnamuhūrttākalitaḥ dvitiyadaṃta prarohohatu hipāsya(!) || 11 ||    || (fol. 54v1–5)

Colophon

iti śrī davajñānaṃtarasutarāmaviracite muhūrttaciṃtāmaṇau gṛhapraveśaprakaraṇamekādaśodhyāya 11 -------- svasti śrīśāke 1750 pauṣādhikamāśye somāvāsyāṃ tithau liṣitaṃmidaṃ pustakaṃ muhūrtta ciṃtāmaṇIṃ graṃthasya ahaṃkārasya idaṃ pustakaṃ liṣite nahyupaṃnthena(!) muhurttaciṃcāmaṇigraṃthena padārthayo śubham ----- (fol. 54v5–55r3)

Microfilm Details

Reel No. A 418/26–A 419/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 02-02-2005