A 42-2 Piṅgalāmata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 42/2
Title: Piṅgalāmata
Dimensions: 42.5 x 6 cm x 125 folios
Material: palm-leaf
Condition: complete
Scripts: Newari; none
Languages: Sanskrit
Subjects: Tantra
Date: NS 294
Acc No.: NAK 3/376
Remarks:


Reel No. A 42-2 Inventory No. 53249

Title Piṅgalāmata

Subject Śāktatantra

Language Sanskrit

Text Features

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 42.5 x 6 cm

Binding Hole 2

Folios 123+2

Lines per Folio 7

Foliation letters in the left margin of the verso

Scribe Paśupati

Date of Copying NS 294 caitraśukla 15

Place of Copying Candanamaṇḍapīrathyā, Mahāvijakarathyā

King Rudradeva

Donor Vijādharavarman

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 3-376

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

piṅgalovāca ||

sarveṣāṃ lakṣaṇaṃ deva āgamāt pratipadyate |

āgamo lakṣaṇopeto neti vā vada me prabho ||

āgamasyāsya deveśa sambandhaḥ katham ucyate |

sādhakavyaktihetvarthaṃ vyākhyādhyayanakaṃ vada ||

śrībhairava uvāca ||

sādhu sādhu mahāprājñe yuktaṃ codyam vikalpitaṃ |

kathayāmi na sandeho lakṣaṇaṃ cāgamasya tu ||

ād gāvas tu samantāc ca gamyatety āgamo mataḥ |

śāśyate trāyate yasmād tasmāc chāstram udāhṛtaṃ |

jñāyate nayate yena jñānan tenābhidhīyate |

tanute trāyate nityaṃ ta〇ntram ittham vidur budhāḥ |

śabdārthais tu cito vāpi budhair āgamakalpitaḥ |

śi〇vavaktrāmbujāyātaṃ pāraṃparyakrameṇa tu |

cchandolakṣaṇasaṃsiddham āgamety abhidhīyate | (fol. 1v1–4)

End

śrotṛvaktṛtvanyāyena sa ca jñeyas tu paṇḍitaiḥ |

vaktācāryas tu mukhyena sādhako vā kva cid bhavet |

samayīputrakau naiva śivaśāstrārthapāragai (!) |

yady apy arthavidau tau tu na śrotavyaṃ pha〇lārthibhiḥ |

śrotāro hy āgamasyaiva samayīsutasādhakāḥ |

deśikāḥ seśvarā sarve śivabhaktā dṛḍhavratāḥ |

mantrī mantrābhiṣi〇ktas tu tantrācāravidhau rataḥ | (fol. 123r2–4)

Colophon

samvat 294 caitraśuklapūrṇṇamāsyāṃ somadine uttaraphālguṇanakṣatre | śrīrameśvara(!)paramabhaṭṭārakamahārājādhirājaśrīmadrudradevasya vijayarājye | śrīmat-mahāvijakarathyāyāṃ śrīcandanamaṇḍapīrathyādhivāsinā | śrīśivācāryyavijādharavarmeṇa likhāpitaṃ pustakaṃ | lekhakapaśupatinā likhitam iti || ○ || (fol. 123v4–6)

Microfilm Details

Reel No. A 41/15–42/1

Date of Filming 28-09-70

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 11-03-2005

Bibliography