A 42-4 Puraścaraṇacandrikā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 42/4
Title: Puraścaraṇacandrikā
Dimensions: 35.5 x 5 cm x 39 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili; none
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.); Tantra
Date:
Acc No.: NAK 5/824
Remarks:


Reel No. A 42-4

Inventory No. 56176

Title Puraścaraṇacandrikā

Author Devendrāśrama

Subject Tāntrikakarmakāṇḍa

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete

Size 38.5 x 5 cm

Binding Hole 1 in the centre

Folios 42

Lines per Folio 5

Foliation figures in the left margin of the verso

Place of Deposit NAK

Accession No. 5-824

Manuscript Features

Available folios are: 1-6, 10–12, 14, 15-18, 20, 22-30, 32, 34-35, 37 (fragment), 40-46, 59-60.

Excerpts

Beginning

+++ ṇeśāya namaḥ ||

praṇamya jānakīnāthaṃ devendrāśramadhīmatā |

kriyate mantracandrāṇāṃ puraścaraṇacandrikā ||

aśeṣaśāstrāmbudhipāradṛśvā viśeṣato māntrikacakravartī |

upāsakānāṃ hitahetubhūtāṃ puraskriyāṃ yo viśadīkaroti ||

santy eva mantraśāstre bahulanibandhā〇s tathāpi suvuśeṣaiḥ |

sarvvopāsakasiddher hetutayā candrikā jayati |

kvāgamasyāpi gambhīro mārggo haṃ kvāpi mandadhīḥ |

kathañ ca santariṣyāmi sādhakādṛṣṭasetunā | (fol. 1v1–3)

End

evamādiṣu doṣeṣu prāyaścittāya sādhakaḥ |

mūlamantreṇa juhuyāt pañcaviṃśatisaṃkhyayā || ||

iti homavidhānaṃ ||

homasya tu daśāṃśena tarppaṇaṃ vihitaṃ budhaiḥ |

tarpayec ca daśāṃśena vidyānandakṛtāgame |

uktaṃ vidyādharācāryyai ratnāvalyākhya āgame |

tathaiva tripurāsārasamuccaye pi kīrttitaṃ |

nāto japadaśāṃśena tarppaṇādi vidhī (fol. 60v4–5)

Microfilm Details

Reel No. A 42/4

Date of Filming 28-09-70

Exposures 48

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 11-03-2005