A 42-5 Puraścaraṇacandrikā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 42/5
Title: Puraścaraṇacandrikā
Dimensions: 32.5 x 5.5 cm x 69 folios
Material: palm-leaf
Condition: complete
Scripts: Newari; none
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.); Tantra
Date:
Acc No.: NAK 4/257
Remarks:


Reel No. A 42-5 Inventory No. 56175

Title Puraścaraṇacandrikā

Author Devendrāśrama

Subject Tāntrikakarmakāṇḍa

Language Sanskrit

Text Features

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 32.5 x 5.5 cm

Binding Hole 1 in the centre

Folios 69

Lines per Folio 5

Foliation figures in the right margin of the verso

Date of Copying

Place of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-257

Used for Edition no/yes

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ || śrībhavānyai namaḥ ||

praṇamya jānakīnāthaṃ devendrāśramadhīmatā |

kriyate mantratandrāṇāṃ (!) puraścaraṇacandrikā ||

aśeṣaśāstrāmbudhipāradṛśvā, vi[[śe]]ṣato māntrikacakravartī |

upāsakānāṃ hitahetubhūtāṃ, puraskriyāṃ yo viṣadīkaroti || 〇

santy eva mantraśāstre bahula[[ni]]bandhās tathāpi suvuśeṣaiḥ |

sarvvopāsakasiddher hetutayā candrikā jayati |

kvāgamasyāpi gambhīro mārggo haṃ kvāpi mandadhīḥ |

kathañ cit santari〇ṣyāmi sādhakādṛṣṭasetunā | (fol. 1v1–3)

End

bhūyāt samastajagatāṃ śivam aprameyaṃ,

devaḥ karotu jalado bhimatāmbuvṛṣṭiṃ |

pṛthvīpatiḥ paramapālanam ātanotu,

santas tarantu bhavasāgaram āvivekāt ||

tatrāpi jaiminikaṇādapadañjalīnāṃ

śrīvyāsagotamasadāśivapāṇinīnāṃ |

saṃkhyasya cāgamaguroḥ kavitāṃ smṛtiṃ yo,

vedañ ca devakṛpayā raghunandanasya ||

teneyaṃ grathitā mālā, vā〇kpuṣpair arthatantunā |

kaṇṭhe vibhūṣaṇaṃ bhūyā,d raghunāthārppitā satī || ||

iti sakalamantrāṇāṃ puraścaraṇacandrikāṃ |

sarvvāgamānusāreṇa śrīdevendrāśramo ’karot || || (fol. 69r5–v3)

Colophon

iti śrīmatparamahaṃsaparivrājakācāryaśrīvibudhendrāśramapūjya⟪ṃ⟫pādaśiṣyaśrīdevendrāśramakṛtā puraścaraṇacandrikā sampūrṇṇā || ||

nepālahāyanagate viyadagnivāhe,

māse ’site nabhasi sattithivahnidaive |

gīrvāṇapūjitadine vasubhe ca saṃgaṃ,

jātaṃ puraścaraṇacandramarīcisāraṃ ||

(śrīmacchrī) .. .. .. .. .. .. .. .. .. .. (sāgaraḥ | )

sajjīkṛtaḥ svapāṭhārthaṃ, puraścaraṇacandrikāṃ ||

daivajñanārāyaṇasiṃhena likhitam idaṃ || (fol. 69v3–5)

Microfilm Details

Reel No. A 42/5

Date of Filming 28-09-70

Exposures 73

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 11-03-2005

Bibliography