A 42-6 Brahmayāmala

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 42/6
Title: Brahmayāmala
Dimensions: 54 x 4 cm x 344 folios
Material: palm-leaf
Condition: complete
Scripts: Newari; none
Languages: Sanskrit
Subjects: Śaivatantra - used only in early entries; Tantra
Date: NS 172
Acc No.: NAK 3/370
Remarks:


Reel No. A 42-6

Inventory No. 12811

Title Brahmayāmala Picumata

Subject Śaivatantra

Language Sanskrit

Text Features

Reference BSP IV.2:18-22

Manuscript Details

Script Newari

Material palm-leaf

State damaged at margins

Size 55 x 4 cm

Binding Hole 2

Folios 344

Lines per Folio 5

Foliation letters in the left and figures (recent) in the right margin of the verso

Scribe Jayākarajīva

Date of Copying NS 172 māghaśukla 8 ādityadina

Place of Copying Paśupatisthāna

Place of Deposit NAK

Accession No. 3-370

Manuscript Features

Fol. 171 is broken on the left edge.

Excerpts

Beginning

(oṃ namaḥ śivādibhyo gurubhya yogīśvarīṇāṃ) ||

yat tatvaṃ mantragarbhaṃ sakalaśivamayaṃ hetunirvāṇaviśvaṃ |

dūtīnām padmaṣaṇḍe samasukhavilasalliṅgarūpaṃ bibharttiḥ(!) |

nānābhogādhivāsair vividhanayapadaiḥ śaktir ābaddhakāṇḍe

tat tatvaṃ viśvagarbhaṃ bhavanagadalanaṃ bhairavam vaḥ punātu ||

śrutvā śāstraṃ (purā devī) [mūlatantraṃ mahoda]yam |

mudrāmaṇḍalamantraughaṃ vidyāpīṭhopaśobhitaṃ ||

sahasrāṇi daśa dve ca catuḥpīṭhaṃ tu bhairavaḥ |

vimalā nirggataṃ yat tad aghorī bhīmavikramā ||

pratyuvāca mahādevaṃ bhairavaṃ mantravigrahaṃ |

yat purā sūcitaṃ deva tantrām ucchuṣmasambhavaṃ |

vimalāhveti yat proktaṃ jñānoghaṃ śaktipūrvakaṃ |

yasmiṃs tu saṃsthitaṃ hy etac catuḥpīṭhan tu bhairavaṃ |

yasmā(d vinirgataṃ) sarvvaṃ mantrapīṭhaṃ mahodayaṃ |

catuḥpīṭhasya sambandhe yat tvayā codito mamaḥ |

tantrāvatārasaṃyuktam ādyaṃ yat siddhikāraṇaṃ |

sarahasyaṃ samācakṣva jñānoghācārapūjitaṃ|| (fol. 1v1–3)

End

sādhanāni tathā siddhā mantrā mantreśvarādayaḥ |

pratyakṣās tu bhaviṣyanti matprasādā gaṇāmbikā |

sudhiyo ye paṭhante tu ślokam ekam api priye |

vidhinā tantrarājasya te yānti paramāṅ gatiṃ |

mantrātmakapadam vāpi aṇimādisamanvitaṃ |

śṛṇvan likhan paṭhan devi yogi(!) matsatatām(!) vrajet |

aprāptasamayasyāpi sakṛttantrapravācakāt ||

dadate saṅghas tu kaulaṃ samayam uttamaṃ |

carukaṃ samprasayaś ca vidhinā pi guṇā priye |

dadate yogisaṃghas tu bhaktiyuktas tu mantriṇaḥ |

likhitaṃ tiṣṭhate yatra gṛhe deśe mahātmane |

tatrāpado hy aśe(ṣā)s tu dūraṃ yānti guhaṃ priye |

brahmayāmalatantredaṃ lakṣapādādhikāṃ śataṃ |

śatakoṭyujvalā tantrāt sārāt sāratarottaraṃ |

sthitaṃ dvādaśasāhasraṃ pañcasūtrojvalaṃ mataṃ |

mayā te kathitam bhadre bhadrasiddhipradāyakaṃ || ❁ || (fol. 358r1–4)

Sub-colophons

iti mahābhairavatantre dvādaśasāhasrake picumate navākṣaravidhāne sambandhapaṭalaḥ prathamaḥ || (fol. 4v4)

iti mahābhairavatantre dvādaśasāhasrake picumate navākṣaravidhāne mantroddhārapaṭalaḥ dvitīyaḥ || (fol. 5r3–4)

iti mahābhaire dvādaśasāhasrake picumate navākṣaravidhāne mahāyāgapaṭalaḥ || (fol. 11v2)

iti mahābhairave picumate dvādaśasāhasrake pratimālakṣaṇa(!) caturthapaṭalaḥ || (fol. 38v2–3)

iti picumate dvādaśasāhasrake yantrakarma pañcamapaṭalaḥ || (fol. 42v2–3)

iti picumate pratimālakṣaṇo nāma ṣaṣṭhapaṭalaḥ || (fol. 43r3)

iti picumate navamapaṭalaḥ || 7 || (fol. 43v1–2)

iti picumate dvādaśasāhasrake samādhiyojana aṣṭamapaṭalaḥ || (fol. 42v2–3)

iti picumate lakṣabheda(!) navamapaṭalaḥ || 7 || (fol. 43v1–2)

iti picumate dvādaśasāhasrake devīnāṃ mantroddhāra(!) daśamapaṭalaḥ || (fol. 50v4)

iti picumate dvādaśasāhasre mantroddhārapaṭalaḥ ekādaśamaḥ || (fol. 57r4)

iti picumate dvādaśasāhasrake tṛtatvayāga(!) dvādaśamaḥ paṭalaḥ || (fol. 63v3)

iti picumate navayāgapaṭalaḥ trayodaśamaḥ || (fol. 64v3)

iti picumate dvādaśasāhasre khecarīcakrapaṭala caturdaśamaḥ || (fol. 72r1–2)

iti picumate vetālasādhanapaṭalaḥ pañcadaśamaḥ || (fol. 73v4)

iti picumate dvādaśasāhasre puṣpādhikārapaṭalaḥ ṣoḍaśamaḥ || (fol. 75v1–2)

iti mahābhairave picumate dvādaśasāhasre vidyācakra saptadaśamaḥ paṭalaḥ || (fol. 92r3)

iti picumate dvādaśasāhasre japavidhānapaṭalāṣṭādaśamaḥ || (fol. 94v1)

iti picumate dvādaśasāhasre bhautikacakrapaṭalaḥ ekūnavīṅsatimaḥ || (fol. 97r2)

iti picumate vratapaṭalaikaviṅsatimaḥ || (fol. 102v1)

iti picumate dvādaśasāhasre guhyāmṛtapaṭalaḥ dvāvīṅsatimaḥ || (fol. 106r1)

iti picumate mṛtyuñjayavidhiḥ mantroddhārapaṭalaḥ trayoviṅsatimaḥ || (fol. 112r3)

iti picumate dvādaśasāhasrake guhyāmṛtapaṭala caturviṅsatimaḥ || (fol. 117v2)

iti picumate dvādaśasāhasre yāganirṇṇayaḥ paṭalaḥ pañcaviṅsatimaḥ ||(fol. 127v2–3)

iti picumate dvādaśasāhasre mudrāmantroddhāraḥ paṭalaḥ ṣaḍviṅsatimaḥ ||(fol. 129r1–2)

iti mahābhairave brahmayāmale dvādaśasāhasre śaktitritayayāgapaṭalaḥ saptāviṅsatimaḥ || (fol. 130v1)

iti brahmayāmale vijayaḥ bhairavapaṭalaḥ aṣṭāviṅsatimaḥ || (fol. 132v1)

iti brahmayāmale bhīmādyācatuṣkapaṭalaḥ ekūnatriṅsatimaḥ || (fol. 134r5)

iti brahmayāmale dvādaśasāhasrake mūlayāgavidhiḥ triṅsatimaḥ || (fol. 139v4)

iti mahābhairave mūlatantre dvādaśasāhasrake śivarudrabhedapaṭala ekatriṅsatimaḥ || (fol. 141v2)

iti brahmayāmale dvādaśasāhasrake prakriyāpaṭalaḥ dvātriṅsatimaḥ || (fol. 146r3)

iti brahmayāmale dīkṣāpaṭalas trayatriṅsatimaḥ || (fol. 156r2)

iti brahmayāmale abhiṣekapaṭala catustriṅsatimaḥ || (fol. 168r4)

iti mahābhairave mūlatantre dvādaśasāhasrake picumate aśeṣayāgaśṛṃkhalanapaṭalaḥ pañcatṛṅsatimaḥ || (fol. 184v5)

ity ucchuṣmatantre picumate nāḍīsañcārapaṭalaḥ ṣaṭtṛṅsatimaḥ || (fol. 185r5)

iti brahmayāmale dvādaśasāhasrake tatvadīkṣāpaṭalaḥ saptatriṃsatimaḥ ||(fol. 187r1)

iti mahābhairave brahmayāmale tatvadīkṣāpaṭalaḥ aṣṭatṛṃsatimaḥ || (fol. 188r2)

iti brahmayāmale srotanirṇṇayapaṭalaḥ ekūnacatvāriṃsatimaḥ || (fol. 190v4)

iti brahmayāmale aśidhāravratapaṭalaś catvāriṃsatimaḥ || (fol. 191v4)

iti brahmayāmale bindupaṭalaḥ ekacatvāriṃsatimaḥ || (fol. 192r2)

iti brahmayāmale nyāsapaṭalaḥ [dvi]catvārinsatimaḥ || (fol. 193r1)

iti brahmayāmale mudrāpaṭalaḥś tricatvārinsatimaḥ || (fol. 194r3)

iti picumate krīḍākarmapaṭalaś catuścatvāriṃsatimaḥ || (fol. 194v1)

iti brahmayāmale dvādaśasāhasre sādhakādhikārapaṭalaḥ pañcacatvāriṃsatimaḥ || (fol. 212r1)

iti brahmayāmale dvādaśasāhasrake mahāmanthāna(!) ṣaṭcatvārinsatimaḥ paṭalaḥ || (fol. 215v3)

iti picumate saptacatvāriṃsatimaḥ paṭalaḥ || (fol. 217r1)

garttāyāge aṣṭacatvāriṃsatimaḥ paṭalaḥ || (fol. 217v5)

iti picumate yantrārṇṇavo nāmaḥ ekūnapañcāsatimaḥ paṭalaḥ || (fol. 219v4–5)

iti picumate kroṣṭukakalpaṃ pañcāsatimaḥ paṭalaḥ samāptam iti || (fol. 220r3)

iti picumate yantrādhikāra aṣṭacatvāriṃsatimaḥ paṭalaḥ || (fol. 220v5)

iti brahmayāmale vidyāpīṭhe ekūnapañcāsamaḥ paṭalaḥ || (fol. 221r4)

iti brahmayāmale dvādaśasāhasrake pañcāṣatimaḥ paṭalaḥ || (fol. 225v4)

iti brahmayāmale yoginībhedayāgapaṭalaḥ ekapañcāsatimaḥ || (fol. 227v1)

iti brahmayāmale mudrāpīṭhādhikāro nāma dvāpañcāṣamaḥ paṭalaḥ || (fol. 231v2)

cchommādhikāras tṛpañcāśatimaḥ paṭalaḥ || (fol. 235v3)

iti picumate catuḥ〇pañcāsatimaḥ paṭalaḥ || (fol. 238v3)

iti picumate pañcapañcāsatimapaṭalaḥ || (fol. 240r4)

iti picumate kulacaryāvibhāga〇paṭalaḥ ṣaṭpañcāsatimaḥ || (fol. 243r4)

iti picumate saptapañcāsatimapaṭalaḥ || (fol. 245v3)

iti bhairavasrotasi picumate (he)tukālani〇rṇṇaya aṣṭapañcāsatimaḥ paṭalaḥ || (fol. 246r4)

iti bhūtādhikārapaṭalaḥ ekūnaṣaṣṭimaḥ || (fol. 252r4)

iti kaṃkālabhairavādhikāro nāma ṣaṣṭimaḥ paṭalaḥ || (fol. 255r2)

iti śaṇamitrakiṅkarādhikāro nāmaḥ ekaṣaṣṭimaḥ paṭalaḥ || (fol. 259v1)

iti mahābhairave yakṣiṇīsādhanapaṭala(!) ṣaṣṭimaḥ || (fol. 261r5)

iti mahābhairavasrotasi vidyāpīṭhe brahmayāmale guḍikāsādhanādhikāra triṣaṣṭimaḥ paṭalaḥ || (fol. 262r4–5)

iti picumate catuḥṣaṣṭimaḥ paṭalaḥ || (fol. 263v1)

iti picumate pañcaṣaṣṭimaḥ paṭalaḥ || (fol. 266r4)

iti picumate añjanayoga(!) ṣaṭṣaṣṭimaḥ paṭalaḥ || (fol. 267v4)

iti picumate garttāyāga saptaṣaṣṭimaḥ paṭalaḥ || (fol. 270v4)

iti picumate joṣadhiparyāye aṣṭa〇ṣaṣṭimaḥ paṭalaḥ || (fol. 274r3)

iti brahmayāmale śaktiyāgakalpa(!) saptatimaḥ paṭalaḥ || (fol. 278r1–2)

iti picumate chommādhikāro nāma ekasaptati〇maḥ paṭalaḥ || (fol. 274r3)

iti picumate dvāsaptatimaḥ paṭalaḥ 〇 || (fol. 286r1)

iti brahmayāmale tṛsaptatimaḥ paṭalaḥ || (fol. 287r4)

iti picumate hairambhabhairavo nāma catussaptatimaḥ paṭalaḥ || (fol. 289v4)

iti picumate mahāmarddakabhairavo nāma pañcasaptatimaḥ paṭalaḥ || (fol. 292r1)

iti brahmayāmale yoginīpṛthakyāgavidhi(!) ṣaṭsaptati〇maḥ paṭalaḥ || (fol. 293r4)

iti bhairavasrotasi mahāta〇ntre saptasaptatimaḥ paṭalaḥ || (fol. 294r4)

iti picumate dvādaśasāhasrake kapālakhaṭvāṅgotpa〇tti aśītimaḥ paṭalaḥ || (fol. 305r3–4)

iti picumate kañcukīsādhana ekāśītimaḥ paṭalaḥ || (fol. 305v5)

iti picumate utphullakādhikāro nāma dvāśītimaḥ paṭalaḥ || (fol. 311r4)

iti brahmayāmale śaktitrayavidhāno nāmaḥ trayośītimaḥ paṭalaḥ || (fol. 312r5–v1)

iti pi〇cumate uttarādhikāro nāmaḥ caturāśītimaḥ paṭalaḥ || (fol. 319r4)

iti bhairavasrotasi picumate samayādhikāro nāma (pa)ñcāśītimaḥ paṭalaḥ || (fol. 321v2)

iti picumate liṅgalakṣaṇādhikāro nāma ṣaḍāśītimaḥ paṭa〇laḥ || (fol. 321v2)

iti picumate jñānamuṣṭi uttaratantrādhikāra saptāśītimaḥ paṭalaḥ || (fol. 333r1)

iti picumate dvādaśasāhasrake uttarottarakūrmaprastāra aṣṭāśītimaḥ paṭalaḥ || (fol. 339v4)

iti picu〇mate mahātantre ekūnavatimaḥ paṭalaḥ || (fol. 341r4)

iti picumate dvādaśasāhasrake navatimaḥ paṭalaḥ || (fol. 342v4)

iti picumate ekānavatimaḥ paṭalaḥ || (fol. 344v1)

iti picumate dvādaśasāhasrake dvānavatimaḥ paṭalaḥ || (fol. 346r2)

iti brahmayāmale dvādaśasāhasrake trinavatimaḥ paṭalaḥ || (fol. 348r3)

iti picumate dvādaśasāhasrake caturnavatimaḥ paṭalaḥ || (fol. 348v3)

iti vidyāpīṭhe brahmayāmale pañcanavatimaḥ paṭalaḥ || (fol. 349v3–4)

iti brahmayāmale ṣaṇṇavatima〇ḥ paṭalaḥ || (fol. 351v2)

iti bhairavasrotasi mahātantre brahmayāmale saptanavatimaḥ paṭalaḥ || (fol. 352r5)

iti brahmayāmale a〇ṣṭānavatimaḥ paṭalaḥ || (fol. 353v3)

iti bhairavasrotasi brahmayāmale dvādaśasāhasrake navanavatimaḥ paṭalaḥ || (fol. 354r3)

iti bhai〇ravasrotasi mahātantre vidyāpīṭhe brahmayāmale navākṣaravidhāne picumate dvādaśasāhasrake śatasaṅkhyātmakaḥ paṭalaḥ || ❁ || (fol. 357r4)

Colophon

iti bhairavasrotasi mahātantre vidyāpīṭhe brahmayāmale navākṣaravidhāne picumate dvādaśasāhasrake ekottaraśatimaḥ paṭalaḥ samāptaḥ || ❁ ||

samvat a cū 2 (172) māghaśuklāṣṭamyāṃ ādityadine rājādhirājaparameśvaraśrībaladevarājye | śrījayākarajīvena brahmayāmalaṃ nāma śāstraṃ likhitaṃ || ❁ || (fol. 358r4–5)

Microfilm Details

Reel No. A 42/6

Date of Filming 28-09-70

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 03-08-2004