A 420-20 Muhūrtamārtaṇḍa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 420/20
Title: Muhūrtamārtaṇḍa
Dimensions: 27.5 x 9.6 cm x 35 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 1905
Acc No.: NAK 3/441
Remarks:


Reel No. A 420-20 Inventory No. 44691

Title Muhūrttamārttaṇḍa

Author Nārāyaṇadaivajña

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 27.5 x 9.8 cm

Folios 35

Lines per Folio 5–6

Foliation figures in the upper left-hand margin under the abbreviation saṃ. tā., mu.mā. and in the lower right-hand margin under the word śrīḥ, rāmaḥ on the verso

Date of Copying VS 1905

Place of Deposit NAK

Accession No. 3/441

Manuscript Features

Excerpts

Beginning

śrīḥ ||   ||

siṃdūrollasitam ibheṃduvakram aṃbāṃ

śrīviśṇuṃ viyaticarān gurūn praṇamya ||

bahvarthaṃ vibudhamude laghuṃ muhūrtta-

mārttaḍaṃ sugamam ahaṃ ta(2)nomi siddhyai || 1 ||

yāmārddhaṃ kulikaṃ dinārddhanavamaṃ pūrvaṃ dalaṃ pārighaṃ

viṣṭiṃ vaidhṛtipātasaṃkramaṇaṃ gaṃḍāṃtam ekārgalam ||

kṛṣṇānaṃgacatu(3)rddinaṃ raviśaśīkrāṃtyoḥ (!) samatvaṃ khalāṃ

horāṃ rātridinārddhake kṣayadinaṃ pitror jananyārttavam || 2 || (fol. 1v1–3)

End

tryaṃkendra⟨pa⟩[pra]mite varṣe śālivāhanarājyataḥ ||

kṛtas tapasi mārttaṇḍo yamalaṃ jayatūṃgamaṃ ||

pūrvāvākyā(4)rtham ādāya graṃtho yaṃ racito laghuḥ ||

paṭhanārtham aśaktānām aṃgīkāryaḥ sadā budhai (!) ||   || 662 || (fol. 35v3–4)

Colophon

iti śrīnārāya(5)daivajñakṛto (!) muhūrttamārttaṇḍaḥ samāptaḥ ||   ||

śubham ||   || saṃvat 1905 sāla śrāvaṇa vadi 9 roja 2 śubham ||   || (fol. 35v4–5)

Microfilm Details

Reel No. A 420/20

Date of Filming 08-08-1972

Exposures 38

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 07-06-2006

Bibliography