A 421-24 to A 422-1 Ramalarahasya

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 421/24
Title: Ramalarahasya
Dimensions: 25.6 x 10.3 cm x 327 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/695
Remarks: by Bhayabañjana Śarmā; A1349/3(fo


Reel No. A 421-24 to A 422-1

Inventory No. 56966

Title Ramalarahasya

Remarks

Author Bhayabhajjana Śarmā

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 25.3 x 10.0 cm

Binding Hole

Folios 327

Lines per Folio 9–10

Foliation figures on the verso

Place of Deposit NAK

Accession No. 3/695

Manuscript Features

Excerpts

Beginning

❖ oṃ ganādhipataye namaḥ ||

|| gaṇanāthaṃ namaskṛtya praṇavādya guruṃ tathā |
kurve sāratarapraśnaṃ yena mānasikaṃ vadet ||

ramalarahasyai nāmedaṃ śastraṃ sārataraṃ bruve |
lābhālābhau sukhaduḥkhaṃ caiyaṃ caiva parājayaṃ ||

jīvanaṃ maraṇaṃ guhyaṃ manobhilaṣitaṃ tathā |
vṛttātaṃ sarvvajaṃtūnāṃ, yetajānaṃti tadviduḥ ||

|| athānukramaṇikā ||

asmin śāstre sarvāṇi catvāri prakaraṇāni santi ||
tatra prathama ramalarūpiṇor utpattikathananāma tasya trayodhyāyāḥ || (fol. 1r1–4)

End

yat kutrāpi paribhramaṃ yadi bhavet yadye viśāletvaho śabde vāpi manovikāravaśas tatadhyatāṃ sādarāt ||
svadyās tithir dvādaśa 12 khecarāṃ hi kṣayāṣṭaśeti gaṇecca dhīmāt |
dakṣe samehaṃtya śamepi vāme nyūnepi vāme munayo vadaṃti vaśiṣṭā hi parokakāratāḥ |
svātmāvavodhās tathā vijñaptir mama sāvadhānamanasā teṣāṃ tu pādājvake || 30 || (fol. 327v6–9)

Colophon

iti śrībhayabhajjanaśarmakṛtau ramalarahasye sārasaṃgrahe miśrakaraṇaṃ samāptaṃ ||    ||
śubham astu || (fol. 327v9–10)

Microfilm Details

Reel No. A 421/24–A 422/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks = A 1349/3

Catalogued by JU

Date 24-02-2005