A 423-43 Ratnoddyota

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 423/43
Title: Ratnoddyota
Dimensions: 21.1 x 10.6 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 1885
Acc No.:
Remarks:

Reel No. A 423/43

Title Ratnodyota

Author Hanumatkiṃkara

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 21.1 x 10.6 cm

Folios 16

Lines per Folio 7–8

Foliation figures in the upper left-hand and lower right-hand margin of the verso

Scribe Ajuprasāda

Date of Copying SAM 1885

Place of Deposit NAK

Accession No. 5/645

Manuscript Features

On exp. 2 is written: hanumatkiṅkarakṛtau ratnodyotaḥ. Folios 7–12 are missing.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

natvā rāmaṃ gaṇapatiṃ samīratanayaṃ śivam ||
ratna(2)dyotam ahaṃ vakṣye bālānāṃ hitakāmyayā || 1 ||
ādau varakanyayor maitrīvicā(3)raḥ ||
aśvanyārdrā śatabhiṣā phālguṇī cottarā tathā ||
pūrvābhādrapadā mū(4)laṃ jyeṣṭhā hastaḥ punarvasū (!) || 2 ||
purvāphālguṇikā citrā dhaniṣṭhā bharaṇī (5) mṛgaḥ ||
pūrvāṣāḍhānurādhā ca puṣyo bhādrapaduttarā || 3 || (fol. 1v1–5)

End

kaṭidvaye vastralābhe (!) guhye mitrasamāgam (!) ||
jaghane cārtha(5)hāni (!) syād gude rogasamāgamaḥ ||
ūrūyugme (!) dhanāvāptir jānuyugme rthasaṃpadaḥ ||
ni(6)roge jaṃghayoś caiva pādayoś ca bhramir bhavet || ||
ity evaṃ palyāḥ prapatanaṃ śaraṭasya (7) prarohaṇaṃḥ (!) ||
etad eva phalaṃ jñātvā śaraṭasya prarohaṇaṃ ||  (!) (fol. 22r4–7)

Colophon

iti pallīśaraṭyo (!) vidhiḥ || iti śrīhanumatkiṃkaraviracitaṃ ratnodyota (!) samāptam || ||

saṃvat 1885 || || midaṃ (!) pustakaṃ likhitaṃ ajuprasādapaṇḍitena śubham bhūyāt || || ❁ || (fol. 22r7–9)

Microfilm Details

Reel No. A 423/43

Date of Filming 27-09-1972

Exposures 19

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3. Two exposures of fol.1v.

Catalogued by JU/MS

Date 23-05-2006