A 424-19 Laghujātaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 424/19
Title: Laghujātaka
Dimensions: 24.9 x 10.7 cm x 55 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 1838
Acc No.: NAK 1/1159
Remarks:


Reel No. A 424-19 Inventory No. 24803

Title Laghujātaka

Remarks a commentary Śiṣyahitā by Bhaṭṭotpala

Author Varāhamihira

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.9 x 10.7 cm

Folios 55

Lines per Folio 7–10

Foliation figures on the verso, in the upper left-hand margin under the marginal title la.ṭī and in the lower right-hand margin under the word rāma

Scribe SAM 1838

Place of Deposit NAK

Accession No. 1/1159

Manuscript Features

Root text is in the middle of the folio and commentary is in the up and down sides.

Excerpts

«Beginning of the root text:»

śrīgaṇeśāya namaḥ

yasyodayāstasamaye

suramukuṭanighṛṣṭacaraṇakamalo pi ||

kuruteṃjaliṃ (7) trinetraḥ

sa jayati dhāmnāṃ nidhiḥ sūryaḥ 1|| ❁ (fol. 1v6–7)

«Beginning of the commentary:»

śrīgaṇeśāya namāḥ (!)

praṇipatya mahādevaṃ

bhuvanaguruḥ dinakaraṃ ca lokeṣāṃ

bhaṭṭotpalā (!) laghutaraṃ (!)

jātaka(2)ṭīkāṃ karoti śiṣyahitām

satām ayam ācāro yacchāstra (!)

cāraṃbhe bhimatadevatānamaskāraṃ karoti

tad †avyamāpya(3)yavat k†

ācāryavarāhar arkkalabdhavaraprasādaḥ  (!)

jyotiḥśāstrasaṃgrahaṃ kṛtvā tad eva paṭhanbhiruṇaṃ (!) kṛte saṣipsuḥ (!) saṃkṣiptaṃ gaṇitasaṃhrahaṃ kṛtvā horāśāstraṃ sakṣiptaṃ vaktavyakāmaṃ || (!) (fol. 1v1–3)

«End of the root text:»

velām atha vilagnaṃ ca horāmaṃśakeva (!) ca

paṃcakeṣv eva jānīyān naṣṭajātakasiddhayet (!) (fol. 55r5)

«End of the commentary:»

tata (!) kadā grahāś cātipo (!) yathābhihitavidhinā daśāṣṭakavargāder abhihitapha⟨r⟩lasya ni(8)rdeśaḥ karttavyāḥ (!) 7 (fol. 55r7–8)

«Colophon of the root text:»

iti śrīla(6)ghujātake varāhamihirācāryyeṇa kṛtau naṣṭajātakādhyāyaḥ trayodaśaḥ samāptaḥ 13 ❁ (fol. 55r5–6)

«Colophon of the commentary:»

iti śrībhaṭṭotpalaviracitāyāṃ jātakaṭīkāyāṃ sūkṣmajātakavikṛtau (!) śiṣyahitā(9)bhidhānāyāṃ naṣṭajātakādhyāyaḥ trayodaśama (!) samāptaḥ 13 śrīsaṃvat 1838 rāma || rāma (fol. 55r8–9)

Microfilm Details

Reel No. A 424/19

Date of Filming 27-09-1972

Exposures 59

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3, two exposures of fols. 2v–3r,

Catalogued by JU/MS

Date 14-06-2006

Bibliography