A 424-23 Līlāvatī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 424/23
Title: Līlāvatī
Dimensions: 24.6 x 9.5 cm x 59 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Gaṇita
Date:
Acc No.: NAK 3/619
Remarks: folio number uncertain; b Bhāskara; A 1067/22

Reel No. A 424/23

Inventory No. 27638

Title Līlāvatī

Remarks Ascribed to the Siddhāntaśiromaṇi

Author Bhaskarācārya

Subject Jyotiṣa

Language Sanskrit

Reference BSP, 1 p. 192

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.6 x 9.5 cm

Binding Hole

Folios 65+1=66

Lines per Folio 6

Foliation figures on the verso, in the upper left-hand margin under the abbreviation lī. va. and in the lower right-hand margin under the word rāma.

Place of Deposit NAK

Accession No. 3/619

Manuscript Features

Available folios are 5, 7–70
There are two exposures of fols. 5v–7r, 17v–18r.
The figure 49 is foliated twice in two successive folios, but the text is continues, i.e the 50th folio is also foliated as 59.
The figure 55 is foliated twice in two successive folios and 58th folio is foliated as 57, though the text is continuous and the foliation after this is in correct order.
There are many tabular and geometrical illustrations on much of folios.
After the colophon, an extra folio including a short text of Chāyāvyavahāra(well known chapter of līlāvatī) can be seen, the text on it is as follows:

-ni 12 chāyā 16 lachaṃ śaṃkudīpāṃtarahastāḥ 3 |
śaṃkor bhārkamitāṃ

Excerpts

Beginning

-kās tyaktvāṃtyam utsārya punaś ca rāśiṃ || 2 ||

khaṃḍadvayasyābhihatir dvinighnī
tat khaṃḍavargaikyayutā kṛtir vā ||
iṣṭonayugrāśivadhaḥ kṛtiḥ syād
iṣṭasya vargena(!) samanvito vā⟨ḥ⟩ || 3 ||

atroddeśakaḥ ||

sakhe navānāṃ †rga† || 4 ||

nyāsaḥ 9|14|297|1005 eṣāṃ yathokaraṇābhyāṃ jātā vargāḥ 81|196|88209|100|10025 atha navānāṃ khaṃḍe 4|5 anayor āhatir dvighnī 40 tad vargai(!)ṇa 41 yutā jātā saiva 81 athavā khaṃḍe 4|10 tathāpi saiva kṛtiḥ 196 atha rāśiḥ 297 ayaṃ tribhir unaḥ pṛthak yutaś ca 290|300 anayorghātaḥ 88209 trivargayuto jāto vargaḥ 88209 eva sarvatrāpi ī(!)ti vargaḥ || (fol. 5r1–v1)

End

navānvitasthānakasaṃkhyakāyā
hīnaikayoge kathitaṃ tu vedyaṃ ||
[saṃ]kṣiptam uktaṃ pṛthutābhayena
nāṃto hi yasmād gaṇitārṇavasya |

udāharaṇaṃ ||

paṃcasthānasthitair aṃkair yad yogena trayodaśa |
kati bhedā bhave[t] śaṃkhyā yadi ve[t]si nigadyatāṃ ||

nyāsaḥ

atrāṃkaikyaṃ 13 nirekaṃ 12 evaṃ nirekasthānāṃtam ekāpacitaṃ rūpādibhiś ca (bhaṃ nyastaṃ)<ref>The correct reading may be Bhaktaṃ jātam</ref> | eṣaṃ ghātaḥ samāḥ jātā saṃkhyābhedāḥ 495

na haro na guṇo na kṛtir na ghanaḥ
pṛṣṭas tathāpi duṣṭānāṃ|
garvitagaṇakapaṭūnāṃ
syāt pāto †vaśyasaṃke† smin ||

eṣaṃ sujātiguṇavargavibhūṣitāṃgī
śuddhākhilavyavahṛtiḥ khalukaṇṭhasaktā ||
līlāvatīha sarasoktim udāharaṃti
teṣāṃ sadaiva sukhaṃ saṃpad upaiti vṛddhiṃ ||    || (fol. 70r4–v5)

Colophon

iti śrībhāskarācāryyaviracite siddhāṃtaśiromaṇau pāṭīgaṇite līlāvatī samāptaṃ(!) ||    || (fol. 70v5–6)

Microfilm Details

Reel No. A 424/23

Date of Filming 28-09-1972

Exposures 71

Used Copy Kathmandu

Type of Film positive

Remarks retake on A 1067/22

Catalogued by RR

Date 25-11-2008


<references/>