A 424-24 Varṣaphala

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 424/24
Title: Varṣaphala
Dimensions: 28.7 x 11.3 cm x 47 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/432
Remarks:

Reel No. A 424/24

Inventory No. 85426

Title Varṣaphala and Varṣaphalaṭīkā

Remarks

Author Nīlakaṇṭha and Govindajyotirvid

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 28.7 x 11.3 cm

Binding Hole

Folios 47+1=48

Lines per Folio 12

Foliation figures on the verso, in the upper left-hand margin under the abbreviation va. pha. ṭī. (. ra. ṭī., . ṭī. ra, . ra. u., . u. ra. … in some places) and in the lower right-hand margin under the various different words such as śrīvidhadeva, viriṃceva, śrīdughaṇāva, viśvasṛjava, … puṇyaślokaḥ etc.

Place of Deposit NAK

Accession No. 3/432

Manuscript Features

An unnumbered extra folio can be seen at the beginning with the text as follows:

-ti liṭ dhuk ityādau adhātur iti kartety ādau aprayātam iti paryudāse prāpte kṛdantavidhirayaṃ niyamārtham iti nanv apratyayāṃtatvena paryudāse prāpte ... arthavatvenaivavāraṇāt pratyayārtho viśiṣṭa evānveti na tūttarapadārthamātre yena puruṣāv ityasyārthavatvaṃ syāt niyamaphalam āha tenetyādi nanv evam api mūlakenopadaṃśam ityādau vākyasya-

The available fols. are: 1–47 and an extra folio.
There can be seen marginal writings in some folios.
There are two exposures of the fols. 17v–18r.
Fols. *45, *46 and *47 are unnumbered.
Fols. *46r and *46v were microfilmed in reverse order.

The root text is written in the middle of the folio and the commentaries are on the above and below of the root text.

The author of the original text (varṣaphala) is Nilakaṇthajyotirvid whereas the author of the commentary is his son Govindajyotirvid. The following lines from the commentary and the sub-colophons of the commentary together prove this fact.

śrīgaṇeśāya namaḥ ||

natvāṃ gaṇeśaṃ varadaṃ ca tātaṃ
śrīnīlakaṃṭhaṃ hṛdicandrikāyāṃ ||
san muthahāsthānavicāraṇāya
govindasaṃjño yatate vidhijñaḥ || (fol. 23r7)

Excerpts

Beginning of the root text

svasvābhilāṣaṃ nahi laddham īśā
nirvighnam īśānamukhāḥ suraughāḥ ||
vinā prasādaṃ kila yasya naumi
taṃ ḍhuṇḍirājaṃ matilābhahetum || 1 ||    ||

jātakoditadaśāphalaṃ yataḥ
sthūlakālaphaladaṃ sphuṭan nṛṇām ||
tatra na sphurati daivavin matis
tad bruve bdaphalam āditājikāt || 2 || (fols. 2r6, v6)

Beginning of the commentary

śrīgaṇeśāya namaḥ ||

śrīsiddhibuddhipradaṃ aṃbudābhaṃ
vighnāvalīsaṃ tamasāṃ śumantaṃ ||
sindūrapūrāruṇagaṇḍayugmaṃ
vetaṇḍatuṇḍaṃ śaraṇaṃ prapadye || 1 ||

ṛgbhiḥ prāhṇe yajurbhir dina iha taruṇe sāmabhiś cāparāhṇe
sṛṣṭāpi spaṣṭam aṣṭāv api haridadhipāś copatiṣṭhanta ete ||
etaj jyotiḥ savitrātmakam akhilajagajagat trāṇajanmakṣapādi-
krīḍākarma svabaṃdhyaṃ tribhuvanaracitaṃ tat trisaṃdhyaṃ namāmi || 2 || (fol. 1v1–3)

End of the root text

janmābdapau budhasitau savalau⟨s⟩ tṛtīye
sodaryabandhugaṇasaukhyakarau guruś ca ||
vīryānvitendugṛhago bhṛgujo dhikārī-
sūtyabdayoḥ sahajabaṃdhugaṇasya vṛddhyai || 7 ||

pāpānvitesu sahaje sahameśabhāva-
nāthe kṣaṇena rahite sahajasya duḥkhaṃ ||
evaṃ sahotthasahame pi vadet tadīśau
dagdhau yadā sahajanāśakarau viciṃtyau || 8 ||

tṛtīyapadabdapatau dyutasthe lagneś care vāsahatair vivādaḥ ||
tṛtīyayayo janmani tādṛg abde śubhekṣitas tatra sahotthatuṣṭau || 9 ||

iti tṛti(!)yabhāva[ḥ] ||

atha caturthabhāva[ḥ] ||    ||

turye ravīndū pitṛmātṛpīḍā
pāpānvitau pāpanirīkṣitau vā ||
janmasthasūryarkṣagater ka putre ʼ
vamānanā vairakalī ca pitrā ||    || 1 ||    || ❁ ||    || (fol. 46r6–7, v6–7)

End of the commentary

janmastheti janmakāle yasmin rāśau sūryas tiṣṭhet tadrāśau varṣṣakāle śanau sati loke pitur avamānanā syāt pitrā ca saha svasya vairaṃ kalahaś ca syāt || uktaṃ ca || sūryasthāne sauro pitur avagaṇanāror dhānar guṇateti | nav atra janmanīti noktaṃ kuto graṃthakartrā svapadye janmanīty uktam || ucyate || sūryayute saurāv iti vaktavye sthānaśapdopādānāj janmakāle sūryākrāntarāśigateśanāv ityarthalābha iti graṃthakartur hṛdayaṃ saure ravisthānagate vivādaḥ pitrā ca rātrīśapade jananyā iti tājikasārapadye sthānapadaśabdau janmakālīnasūryacaṃdraparau vyākhyeyau turya iti catuś cha yatau calopaś ceti yat pratyayaś cakāralopaś ca pitṛmātṛpīḍeti pitā ca mātā ca tayoḥ pīḍety artha iti vivakṣāyāṃ satyāṃ dvaṃdvasamāse saty ānaṅ ṛto dvaṃdva iti pūrvapadasyānaṅ prāpnoti kiṃ ca abhyarhitaṃ ceti mātuḥ pūrvanipāto pi prāpnoti kathaṃ pitrapekṣayā mātur abhyarhitatvaṃ ucyate patitā guravas tyājyā mātā naiva kadācana garbhadhāraṇapoṣābhyāṃ tena mātā garīya[[sī]]- (fols. 46v12–47r5)

Sub-colophons of the commentary

iti śrīmannīlakaṇṭhajyoti[r]vitputragoviṃdajyoti[r]vidviracitāyāṃ samāvivekaṭīkāyāṃ rasālābhidhāyāṃ varṣamāsadinapraveśavicāro daivajñavaryyasaṃtoṣādhyāyakaḥ samāptim agāt || ❁ || ❁ || (fol. 12r9–10)

iti śrīmannīlakaṇṭhajyotirvidviracite varṣataṃtre(vi)vidhavarṣapatiphalāni saparikarāṇI samāptāni || daivajñāgrimanīlakaṇṭhaviduṣaḥ śrīcandrikāyās tathā putreṇāhi gavā[[ṃ]] prasāritadhinā †ravyāddhataṃtrasya† hi || goviṃdena vinirmitena ya nidhau divye rasālābhidhe vyākhyāne trividhasya hāyanayater yātaṃ phalaṃ pūrṇatām ||    || (fol. 23v4–5,7)

Microfilm Details

Reel No. A 424/24

Date of Filming 28-09-1972

Exposures 52

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RR

Date 20-01-2009