A 424-29 Līlāvatī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 424/29
Title: Līlāvatī
Dimensions: 23 x 10.5 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Gaṇita
Date:
Acc No.: NAK 1/2863
Remarks:

Reel No. A 424/29

Inventory No. 28047

Title Līlāvatī

Remarks Ascribed to the Gaṇita portion of Siddhāntaśiromaṇi

Author Bhāskarācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.0 x 10.5 cm

Binding Hole

Folios 24-1=23

Lines per Folio 10

Foliation figures in the extreme top of the left-hand margin of the verso

Scribe Mahādeva

Owner / Deliverer Sītārāma Bhaṭṭa

Place of Deposit NAK

Accession No. 1/2863

Manuscript Features

The foliation on some folios can not be seen because the extreme top of the left-hand margins are damaged.
Available fols : 2–24.
There are two exposures of the fols. 9v–10r.
There is an impress of the seal of Nepal National Library dated 2013 [VS] on fol. 24v.

Excerpts

Beginning

-vihīnaṃ vargīkṛtaṃ praṣṭur abhīṣṭarāśiḥ ||

yadā lavaiś conayutaḥ sa rāśir
ekena bhāgonayutena bhaktaṃ ||
dṛśyaṃ tathā mūlaguṇaṃ ca tābhyāṃ
sādhyas tataḥ proktavad eva rāśiḥ ||

mūle dṛṣṭe tāvad udāharaṇam ||

bāle ma⟪ralalā⟫rālakula[mūla]dalāni sapta
tīre vilāsabharamantharagāny apaśyan ||
kurvañ ca kelikalahaṃ kila haṃsayugmaṃ
śeṣaṃ jale vada marālakulapramāṇaṃ ||

atha mūlayute dṛṣṭe tāvad udāharaṇam ||

svapadair navabhir yuktaḥ syāc catvāriṃśatādhikaṃ ||
śatadvādaśakaṃ vidvan kaḥ sa rāśir nigadyatāṃ || (fol. 2r1–6)

End

saṃkṣiptam uktaṃ pṛthunā bhayena
nāṃto sti yasmād gaṇitārṇavasya ||

udāºº ||

paṃcasthānasthite(!)r aṃkai(!) yad yoge trayodaśa<ref>This line is unmetrical. The correct reading is paṃcasthānasthitair aṃkair yad yad yogas trayodashaḥ.</ref> kati bhedā bhavet saṃkhyā yadi vetsi nigadyatāṃ ||

atrāṃkaikyaṃ nirekaṃ | 12 |

idaṃ nirekasthānāṃtam ekādibhiś ca bhaktaṃ nyāsaḥ eṣāṃ ghātaiḥ samā jātāḥ saṃkhyābhedāḥ | 495 |

na guṇo na haro na kṛtir na ghana
pṛṣṭas tathāpi duṣṭānāṃ
garvitagaṇakabahūnāṃ
syāṭ pā⟨ṃ⟩to vaśyam aṃkapāśe smin ||

yeṣāṃ sujātiguṇavargavibhūṣitāṃgī
śuddhākhilavyavahṛtiḥ khalu kaṃṭhasaktā ||
līlāvatīha sarasoktim udāharaṃtī
teṣāṃ sadaiva sukhasaṃpad upaiti vṛddhi⟨ṃ⟩m || (fol. 23r1–9)

Colophon

iti śrīmahāgaṇitaj~naśrībhāskarācāryaviracitāyāṃ siddhāṃtaśiromaṇau līlāvatyāṃ gaṇitapāṭyāṃ pāṭīgaṇitaṃ samāptaṃ || śrīr astu|| śrīsāṃba ||

yādṛśaṃ pustakaṃ dṛṣṭā tādṛśaṃ likhitaṃ mayā ||
abaddhaṃ vā subaddhaṃ vā mama doṣo na vidyate ||

śrīsadgurucaraṇāravindebhyo namaḥ || śrīviśveśvarāpaṇam astu || ❁ ||
paurāṇikopākhyasītārāmabhaṭṭasyedaṃ pustakaṃ || mahādevena likhitaṃ ||
karakṛtam aparādhaṃ kṣaṃtum arhaṃti saṃttaḥ || śubhaṃ bhavatu || varadamūrtti jayati || (fol. 24r9–v4)

Microfilm Details

Reel No. A 424/29

Date of Filming 28-09-1972

Exposures 27

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RR

Date 03-12-2008


<references/>