A 424-35 Līlāvatī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 424/35
Title: Līlāvatī
Dimensions: 28.7 x 11 cm x 23 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Gaṇita
Date:
Acc No.: NAK 4/1847
Remarks:

Reel No. A 424/35

Inventory No. 28082

Title Līlāvatī

Remarks The text covered is Paṭīgaṇitādhyāya of Siddhāntaśiromaṇi.

Author Bhāskarācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 28.7 x 11.0 cm

Binding Hole

Folios 21

Lines per Folio 12

Foliation figures on the verso, in the upper left-hand margin under the abbreviation . va. and in the lower right-hand margin under the word śivaḥ

Scribe Lālaratnākara

Date of Copying ŚS 1742

Place of Deposit NAK

Accession No. 4/1847

Manuscript Features

Available fols: 1, 3–4, 6–23. There are two exposures of the fols. 1v, 3r, 16v–17r.
There are three exposures of the fols. 3v–4r,
The catalogue card was microfilmed on fols. 3v–4r.
There are many geometrical and tabular illustrations.
After the colophon is written:

netraratnākarādriṃdusaṃkhye śake
nakrabhasthe dineśe bhṛgo vāsare ||
pitṛmadhyadine drāgghilīlāvatīṃ
lālartnākaro līlikhan maṃjulām ||    ||

vārāṇasyāṃ ..- (fol. 23r13–14)

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

prītiṃ bhaktajanasya yo janayate vighnaṃ vinighnan smṛtas
taṃ vṛndārakavṛndavaṃditapadaṃ natvā mataṃgānanam ||
pātīṃ sadgaṇitasya vacmi caturaprītipradāṃ pasphuṭāṃ
saṃkṣiptākṣarakomalāmalapadair lālityalīlāvatīm || 1 ||

varāṭakānāṃ daśakadvayaṃ yat
sā kākiṇī tāś ca paṇaś catasraḥ ||
te ṣoḍaśadamma ihāvagamyo
drammais tathā ṣoḍaśabhiś ca niṣkaḥ || 2 ||

tulyā yavābhyāṃ kathitātra guṃjā
vallastriguṃjo dharaṇaṃ ca taṣṭau ||
gadyāṇakas tad dvayam indratulyair
vallais tathaiko dhaṭakaḥ pradiṣṭaḥ || 3 || (fol. 1v1–4)

End

karaṇasūtraṃ ||    ||

nirekam aṃkaiyam idaṃ nireka-
sthānāṃtam ekāpacitaṃ vibhaktaṃ ||
rūpādibhis tannihateḥ samāḥ syuḥ
saṃkhyāvibhedā ṃkayoge ||

navānvitasthānakasaṃkhyakāyā
hīne ṃkayoge kathitaṃ tu vedyaṃ ||
saṃkṣiptam uktaṃ pṛthutābhayena
nāṃto sti yasmād gaṇitārṇavasya ||    ||    ||

udāharaṇaṃ ||

paṃcasthānasthitair aṃkair yad yad yogas trayodaśa⟨ḥ⟩ ||
katibhedā bhavet saṃkhyā yadi vetsi nigadyatāṃ

atrāṃkaikyaṃ13 nirekaṃ1⟨3⟩[2] idaṃ nirekasthānāṃtam ekāpacitaṃ rūpādibhiś ca bhaktaṃ nyāsaḥ ||    ||

eṣāṃ ghātaḥ samāḥ jātāḥ saṃkhyābhedāḥ 495 ||

na guṇo na haro na kṛtir na ghanaḥ
pṛṣṭhas tathāpi duṣṭānāṃ ||
garvitagaṇakavaṭūnāṃ
syāt pāto vaśyam aṃkapāśe smin ||

yeṣāṃ sujātiguṇavargavibhūṣitāṃgī
śuddhākhilavyavahṛtiḥ khalu kaṃṭhasaktā ||
līlāvatīha sarasoktiṃ udāharaṃtī
teṣāṃ sadaiva sukhasaṃd upaiti vṛddhiṃ ||    || (fol. 23r6–11)

Colophon

iti śrībhāskarīyasiddhāṃtaśiromaṇau pāṭīgaṇitādhyāyo yaṃ samāptim agamat||    || ❁ ||    || (fol. 23r13)

Microfilm Details

Reel No. A 424/35

Date of Filming 28-09-1972

Exposures 29

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RR

Date 12-08-2008