A 424-6 Rājavijaya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 424/6
Title: Rājavijaya
Dimensions: 27.5 x 10 cm x 78 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1695
Acc No.: NAK 4/1598
Remarks:


Reel No. A 424-6 Inventory No. 44129

Title Rājavijaya

Author Raṇahasti

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing 1v,

Size 29.5 x 10.5 cm

Folios 78

Lines per Folio 6–9

Foliation 2–19 only ; figures on the verso, in th eupper left-hand margin under the marginal title rā.vi and in the lower right-hand marginundr the word rāma

Scribe Mahādeva ?

Date of Copying ŚS 1695

Place of Copying Pālpā

Place of Deposit NAK

Accession No. 4/1598

Manuscript Features

One scattered fol. Is available before 2r, [ dvādaśāracakra…]

Onward fol. 19 is not continued.

Excerpts

Beginning

-sya duritaṃ dviṣato nihantur

na syān makheṣv iva paśūn vidhanoditena || 9 ||

utsāha prabhumantraśaktisahitaḥ śrīmān vijītendriyo

(2) nityāyavyayavijñam ītv analasaḥ prājñaḥ prajāraṃjakaḥ ||

dhīraḥ sac caritaś carair anudinaṃ vijñātalokasthitir

nityaṃ yogaparaḥ (3) kṣitīśatilakaḥ syāt saṃpadām āspadaṃ || 10 || (fol. 2r1–3)

End

graṃthaḥ śaśāṃkaśekhara-

caraṇāṃbho(6)japrasādena ||

sajjanacittacamatkṛtiṃ

kara eṣa khyātim āyātu || 7 ||

viprāḥ svadharmaniratā mudam āvahaṃtu

bhūpā bhavaṃtu nijakarmmaṇi (7) sānurāgaḥ ||

ācaṃdratigmakaram aṃbudhimekhalāyāṃ

khyātiṃ prayātu raṇahastigirāṃ vilāsaḥ || 8 || (exp. 84b 5–7)

Colophon

iti śrīraṇahastinā viracite rāja(8)[vija]ye aṣṭamodhyāyaḥ samāptaḥ || 8 || svasti śrīśāke 1695 māse5 titahi (!) śukla1 tṛtīyā3 vāre7 nakṣatre13 yoge22 karaṇe4 muhūrtte5 pāla(9)pārājadhānilikhitam idaṃ pustakaṃ mahādevena samarpayāmi || || rāma || rāma || rāma || rāma || rāma || rāma || kṛṣṇa || śubham || (exp. 84b7–9)

Microfilm Details

Reel No. A 424/6

Date of Filming 27-09-1972

Exposures 86

Used Copy Kathmandu

Type of Film positive

Remarks text begins from middle of the granthānukramaṇikā. Two exposures of fols. 14v–15r, *50v–51r, *61v–62r,

Catalogued by JU/MS

Date 12-06-2006

Bibliography