A 425-14 Laghujātaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 425/14
Title: Laghujātaka
Dimensions: 23.9 x 8.2 cm x 29 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 1882
Acc No.: NAK 5/3954
Remarks:


Reel No. A 425-14 Inventory No. 24782

Title Laghujātaka

Author Varāhamihira

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.5 x 8.5 cm

Folios 29

Lines per Folio 5–6

Foliation figures on the verso, in the upper left-hand margin under the abbreviation la. jā. Ka. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/3954

Manuscript Features

Excerpts

Beginning

śrīgaṇādhipataye namaḥ ||

yasyodayāstasamaye

suramukuṭanighṛṣṭacaraṇakamalo (2) pi ||

kuruteṃjaliṃ trinetraḥ

sa jayati dhāmnāṃ nidhiḥ sūryaḥ || 1 ||

horāśāstraṃ vṛttai(3)r

mayā nivaddhaṃ nirīkṣa (!) śāstrāṇi ||

yat tasyāpy āryyābhiḥ

sāram ahaṃ saṃprakṣāmi (!) || (4) || 2 || (fol. 1v1–4)

End

divā(29r1)rātriprasūtiṃ ca nakṣatrānayanaṃ tathā ||

saptameṣu tu vargeṣu nityam evopa(2)lakṣayet || 5 ||

velām atha vilaṃgnaṃ (!) ca horām aṃśaṃkam (!) eva ca ||

paṃcake(3)ṣv eva jānīyān naṣṭajātakasiddhaye || || 6 || || (fol. 28v5–29r3)

Colophon

iti śrīmadāvanti(4)kācāryaśrīvarāhamihirakṛtau śrīmallaghujātake naṣṭajātako (5) nāma saptadaśo dhyāyaḥ || || 17 || || samāptaś cāyaṃ graṃthaḥ saṃkhyā †2281† (fol. 29r3–5)

Microfilm Details

Reel No. A 425/14

Date of Filming 02-10-1972

Exposures 33

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 26rv–27r

Catalogued by MS

Date 09-10-2006

Bibliography