A 425-15 Laghujātaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 425/15
Title: Laghujātaka
Dimensions: 22.5 x 10.5 cm x 41 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1578
Acc No.: NAK 5/3958
Remarks:


Reel No. A 425-15 Inventory No. 24804

Title Laghujātakasaṭīka

Remarks a basic text by Varāhamihira and commentary on it by Utpala Bhaṭṭa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; fol. 15 is missing

Size 23.2 x 10.0 cm

Folios 41

Lines per Folio 10–12

Foliation figures in the lower right-hand margin of the verso

Date of Copying SAM (ŚS) 1578

Place of Deposit NAK

Accession No. 5/3958

Manuscript Features

Excerpts

«Beginning of the root text:»

śrīvaradamūrttaye namaḥ ||

śrīsūryāya namaḥ ||

yasyodayāstasamaye

suramukuṭanighṛ(2)ṣṭacaraṇakamalo pi ||

kuruteṃjaliṃ trinetraḥ

sa jayati dhāmnān nidhiḥ sūryaḥ || 1 ||

«Beginning of the commentary:»

sūryo jayati || kīdṛśaḥ dhāmnāṃ nidhiḥ tejasthānaṃ | yasya udaye | astamaye ca tri(4)netro mahādevoṃjaliṃ kurute || namaskarotīty arthaḥ || kīdṛśo mahādevaḥ || suramukuṭa(5)nighṛṣṭa caraṇakamalo pi || devacūḍāmaṇiratnanighṛṣṭapādapadmeti yataḥ sarve (6) devāḥ | bhagavato mahādevasya pādavaṃdanaṃ kurvate || (fol. 1v3–6)

«End of the root text:»

velām atha vilagnaṃ ca (3) horām aṃśakam eva ca | 8

paṃcakeṣv eva jānīyān naṣṭajātakasiddhaye || 6 || (41r2–3)

«End of the commentary:»

atha vilagnam ityadi | kāle⟪o⟫ jñāte rāśyādilagnaṃ karttavyaṃ | tasya lagnasya horādreṣkāṇanavāṃ(10)śadvādaśāṃśatriṃśāṃśāḥ karttavyāḥ || tato yathābhihitavidhinā dapyaṣṭavargād (!) abhihitakulasya nirdde(11)śaḥ karttavyaḥ tathānyeṣā⟨⟨ṃ⟩⟩m aṃgānāṃ yathābhihitaphalāni vaktavyānīti (fol. 41v9–11)

«Colophon of the commentary:»

iti bhaṭotpalaviracitāyāṃ (!) (12) sūkṣmajātakaṭīkāyāṃ naṣṭajātakādyā[[ya]]s trayodaśaḥ samāptaḥ | ❁ || ❁ || ❁ || śake 1578 bhādrapakṛṣṇa amāvasyāṃ (!) somavāsare sūkṣmalikhi (!) mayā ❁ | (fol. 41v11–12)

Microfilm Details

Reel No. A 425/15

Date of Filming 02-10-1972

Exposures 43

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 09-10-2006

Bibliography