A 425-22 Līlāvatī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 425/22
Title: Līlāvatī
Dimensions: 22.1 x 9 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Gaṇita
Date: ŚS 1698
Acc No.: NAK 5/2854
Remarks:


Reel No. A 425-22 Inventory No. 28048

Title Līlāvatī

Author Bhāskarācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.9 x 9.0 cm

Folios 24

Lines per Folio 8–9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation lī. va. mū. and in the lower right-hand margin under the word śrīḥ heraṃba.

Scribe Bālakṛṣṇa

Date of Copying SAM (ŚS) 1698

Donor Śrīkṛṣṇa Jośī

Place of Deposit NAK

Accession No. 5/2854

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

prītiṃ bhaktajanasya yo janayate vighnaṃ vinighnan smṛtas

taṃ vṛṃdārakavṛṃdavaṃditapadaṃ natvā ma(2)taṃgānanam ||

pāṭīṃ sādaṇitasya (!) vacmi caturaprītipradāṃ prasphuṭāṃ

saṃkṣiptākṣarakomalāmalapadair lālityalīlāvatīṃ || 1 ||

(3) varāṭakānāṃ daśakadvayaṃ yat

sā kākiṇī tāś ca paṇaś catastraḥ ||

te ṣoḍaśadramma ihāvagamyo

drammais tathā ṣoḍabhiś ca (4) niṣkah || 2 || (fol. 1r1–4)

End

na guṇo na haro na kṛtir na ghanaḥ

pṛṣṭas tathāpi duṣṭānāṃ ||

garvitagaṇakavaṭūnāṃ

syāt pāto vasyam aṃkapāśe smin || 1 ||

(6) yeṣāṃ sujātiguṇavargavibhuṣitāṃgī

śuddhākhilavyavahṛtiḥ khalu kaṃṭhasaktā ||

līlāvatīha sarasoktim udāharaṃ(7)tī

teṣāṃ sadaiva sukhasaṃpad upaiti vṛddhim || 1 ||     || ❁ ||     || śrī || (fol. 24r5–7)

Colophon

iti śrībhāskarācāryaviracitāyāṃ gaṇitapāṭyāṃ (8) līlāvatyāṃ (!) aṃkapāśavyavahāraḥ || śrī ||     || ❁ || samāptā ceyaṃ līlāvatīgaṇipāṭī (!) || bhādre dhike [[ravau]] śukle (9) ekādaśyāṃ samālikhat || jyotirvidragaṃnāthākhya[[syātmajo]] bālakṛṣṇakaḥ || 1 ||

śāke nāganavakṣitīśa (10) 1698 samite māsedhike bhādrake

śuklerke hanirudrasaṃmitatithau līlāvatītaḥ sudhīḥ ||

jyotiḥśāstravicārabhāska(24v1)rasama (!) śrīraṃganāthātmajo

mūlaślokatatiṃ samālikhad amūṃ śrībālakṛṣṇābhidhaḥ || 1 ||❁ ||❁

(2) śrīkṛṣṇārpaṇam astu || ❁ ||

śrīḥ heraṃva || śrīḥ rāma rāma rāma rāma rāma rāma || rāma (fol. 24r7–24v2)

Microfilm Details

Reel No. A 425/22

Date of Filming 02-10-1972

Exposures 27

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 11-10-2006

Bibliography