A 425-23 Līlāvatī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 425/23
Title: Līlāvatī
Dimensions: 25.8 x 9.6 cm x 85 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Gaṇita
Date:
Acc No.: NAK 5/612
Remarks:

Reel No. A 425/23

Inventory No. 28075

Title Buddhivilāsinī

Remarks a commentary on Bhāskarācārya's Līlāvatī by Gaṇeśa

Author Gaṇeśa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, fol. 19 is missing

Size 25.8 x 9.6 cm

Binding Hole

Folios

Lines per Folio 10

Foliation

Scribe Vedagarbha Daivajña

Date of Copying SAM (ŚS) 1759

Place of Deposit NAK

Accession No. 5/612

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

śrīvidyādharasevito dvijapatiśrīvarddhano yas trayī
mūrttiḥ sodgamanāt sadā sumanasām ā(2)naṃdapūrapradaḥ ||
kavyācāryavido pi yat padamitāḥ syuḥ svaprakāśā api
dyutyūnā jayati kṣitau khagapatiḥ śrī(3)keśavaḥ sadguruḥ || 1 ||    || (fol. 1v1–3)

...

nānā gamārthanipuṇaḥ prathito dharayāṃ
śrīkeśavo sya tanayena gaṇeśanā(9)mnā ||
līlāvatīvivṛtir agrimabuddhituṣṭyai
prārabhyate vimalabuddhivilāsinīyam || 5 || (fol. 1v8–9)

End

śrīśālivāhanaśake dri(5)rasendratulye1467
viśvāvasau śaradi māsi madhau sitāje ||
līlāvatīsuvivṛtiṃ kṛtavān gaṇeśaḥ
śrīkaiśavir gaṇa(6)kavaryakulāvataṃsaḥ || 5 ||    || (fol. 17v4–6)

Colophon

iti śrīsakalāgamācāryavaryaśrīkeśavadaivajñasutaśrīgaṇeśadaivajñaviracitā līl(7)āvatīṭīkā buddhivilāsinī samāptā ||    ||

graheṣu śailabhūmite śake likhad bhṛgor dine ||
sa vedagarbhadaivavic chucau tu dhī(8)vilāsinīm || 1 ||
gaṇakahṛdīyaṃ dūtī
sthāpayati līlāvatīṃ svabuddhyeti ||
jñātvā jyotirvidbhiḥ
sadā na tyājyā vinā sā(9)yam || 2 || (fol. 17v6–9)

Microfilm Details

Reel No. A 425/23

Date of Filming 02-10-1972

Exposures 91

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 49v–50v and fols. 49 and 50 are in reverse order

Catalogued by MS

Date 11-10-2006