A 425-27 Līlāvatī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 425/27
Title: Līlāvatī
Dimensions: 35.9 x 11 cm x 12 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Gaṇita
Date:
Acc No.: NAK 1/1203
Remarks:


Reel No. A 425-27 Inventory No. 28061

Title Līlāvatī

Author Bhāskarācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 35.9 x 11.0 cm

Folios 12

Lines per Folio 10

Foliation figures in the middle left-hand margin under the abbreviation līlā. of the verso

Place of Deposit NAK

Accession No. 1/1203

Manuscript Features

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya ||

prītiṃ bhaktajanasya yo janate (!) vighnaṃ vinighnan smṛta,s

taṃ vṛndārakavṛndavanditapadaṃ natvā mataṅgānanaṃ |

pāṭī sadgaṇitasya (2) vacmi rucīrāṃ prītiṃ (!) pradāṃ prasphuṭāṃ,

saṃkṣiptākṣarakomalāmalapadair llālityalīlāvatī (!) || 1 ||

līlāgalatlulallola,kālavyālavilāśine (!) |

gaṇeśāya na(3)mo nīla,kamalāmalakāntaye || 2 || (fol. 1r1–3)

End

atha sūtre ślokaḥ ||

dvivedasatribhāgekatimātraṃ (!) paridheḥ phalaṃ |

bhi(3)tyantarbbāhyakoṇastharāśeḥ svaguṇabhājitaṃ ||

udāharaṇaṃ ||

paridhir vbhirttilagnasya (!) rāśestriṃśat karāḥ kilaḥ (!) |

antaḥkoṇasthitasyāpi tithivan tatkarāḥ sakhe |

bahiḥ(4)koṇasthitasyāpi pañcaghnanavasammitāḥ, |

teṣām ācakṣa (!) me śīghraṃ ghanahastaḥ (!) pṛthak pṛthak || ❁ || (fol. 12r2–4)

Sub-colophon

iti śrībhāskarācāryaviracitāyāṃ līlāvatyāṃ kṣetravyavahāraḥ || (fol. 11r7)

Colophon

Microfilm Details

Reel No. A 425/27

Date of Filming 02-10-1972

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 11-10-2006

Bibliography