A 425-4 Śuddhidīpikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 425/4
Title: Śuddhitilaka
Dimensions: 24 x 6.5 cm x 78 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1306
Remarks:

Reel No. A 425/4

Inventory No. 72105

Title Śuddhidīpikā

Remarks

Author Śrīnivāsa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 24.0 x 6.5 cm

Binding Hole

Folios 78

Lines per Folio 5

Foliation figures in the middle right-hand margin of the verso

Scribe Bhavānīśaṃkara

Date of Copying NS 810

Place of Deposit NAK

Accession No. 1/1306

Manuscript Features

After the colophon is written:

yādṛśaṃ pūṣṭākaṃ (!) dṛṣṭā tādśaṃ
tithivāraṃ ca nakṣatraṃ ⟨m⟩ ekīkṛtvā niyojayet
rudreṇa bhāgam āhṛtya bhadrāsthitim udāhṛtaṃ
...

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāya namaḥ || oṃ namaḥ sūryyāya ||

tṛṣṇātaraṃgadustāre
saṃsārāmbhodhilaṃghane taraṇiḥ |
udaya(2)vasudādharāruṇa-
mūkuṭamaṇiḥ pātu vas taraṇiḥ ||

astaṃgatavati mihire
ʼtimalinadoṣākule ca go vibha(3)ve |
udvāhādiṣu śuddhi-
grahaṇārthaṃ dīpikā kriyate ||

śāstrāvatāraḥ

viphalānyanyaśāstrāṇi vivādas teṣu keva(4)laṃ |
saphalaṃ jyotiṣaśāstraṃ candrārkau yatra sākṣiṇau || (fol. 1v1–4)

End

baladgrahardarśanā(3)dibhir niryānanirṇṇayaḥ (!) ||
pāpadrekkāṇe (!) dāho dvāviṃśaśubhadrekkāṇe (!) kledaḥ |
śoṣo miśradrekkāṇe (!) viṣṭānto (4) vyādavardda[[te]] (!) ca ||

śavapariṇatinirṇṇayaḥ ||

vibudhapitṛtironārakān
gurur uḍupasitāvasṛgravījñayasau (!) |
ripu(5)randhra tryaṃśaka pānayanti
vāstāri nidhanasthāḥ |

mṛtasya devalokādigati⟨ni⟩nirṇṇayaḥ

[[ avistare jyoṣi yatnataḥ kṛtāṃ
samastakarmmavyavahāradarśikāṃ |
śrīśrīnivāsena samāhṛtām imāṃ
vimatsarāḥ paśyata śuddhidīpikāṃ || ❁ || (fol. 78r2–5)

Colophon

iti (1) mahīntāpanīyasatpaṇḍitaśrīśrīnivāsaviracitāyāṃ śuddhidīpikāyāṃ yātrādhyāyo nāmāṣtamo dhyāyaḥ ||    ||

(2) ❖ samvat 810 mārgaśiramāse śuklapakṣaḥ || dvādasyān tithau || aśvinanakṣatre (!) || variyānayoge || guruvāle (!) (3) ||
thva kuhnu maṇḍūyā liṣiti (!) bhavānisaṃkarena samāptayāṅā juro || ❁ || ❁ || ❁ || ❁ || ❁ || śubhaḥ || (fol. 78r5–78v3)

Microfilm Details

Reel No. A 425/4

Date of Filming 02-10-1972

Exposures 83

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3

Catalogued by MS

Date 21-09-2006