A 425-6 Laghujātakavivṛtti

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 425/6
Title: Laghujātakavivṛtti
Dimensions: 28 x 14 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1198
Remarks:

Reel No. A 425/6

Inventory No. 24819

Title Laghujātaka and Laghujātakavivṛtti

Remarks A commentary on Laghujātaka. The text covered is prathamādhyāya to dvādaśādhyāya of Laghujātaka.

Author Varāhamihira and Bhaṭṭotpala

Subject Jyotiṣa

Language Sanskrit

Reference BSP, 1 p. 190

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.0 x 14.0 cm

Binding Hole

Folios 26

Lines per Folio 11–12

Foliation figures in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1198

Manuscript Features

This MS contains many scribal errors.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

praṇamya mahādevaṃ bhuvanaguruṃ dinakaraṃ ca lokeśaṃ |
bhaṭo⟪pa⟫[[tpa]]lalaghutāsāṃ jātakaṭīdāṃ puroti trī [[śi]]ṣyahitārthaṃ |
satā ca ya ⟪maśvā⟫[[tā cā]]raḥ yac śāstraprāraṃbhe bhīṣṭaphalakaraṃ kurvaṃti |
tadayāṃ madhyāvarta ādhārya varāhamihiro rkavarapradeṣv īti śāstrasaṃgrahaṃ kṛtvā paṭhanabhīruṇaktase saṃkṣippasusiptaṃ gaṇitasaṃgrahaṃ bahukā(la)śeṣavilopaśāṃtaye bhagavataṃ sūryaṃ pragātavān || yasyodayeti || 1 || (fol. 1v1–4)

End

budhaśanaiścarasaṃbaṃdhī cet ta vā narakād āgata iti |
yasmāl lokād āgatas tatrāpi śreṣṭhamadhyahīnajñānārtham āha || pravarasamanikṛṣṭeti | yadi grahā darśitalokād asya janmajātaṃ sa ced grahasvoccarāśir adho bhavati | tadā śreṣṭha āsīd iti vijñeyā atha nīcarāśisthataḥ tadā tatrādhama āsīt | atha mitragrahagrahāvasthitas tadā madhyastha āsīt iti vijñeyāṃ ||    || (fol. 26v5–8)

Sub-colophons

ity ācāryavarāhamihiraviracitasūkṣmajātake vivṛtau ʼriṣṭādhyāyaḥ ||    || (fol. 12v12)

iti bhaṭṭotpalaviracitāyāṃ sūkṣmajātakavivṛttau śiṣyahitādhidhānāyāṃ rāśirabhedādhyāyaḥ prathamaḥ ||    || (fol. 4v3)

Colophon

iti varāhamiharakṛte laghujātake bhaṭṭotpalaviracitāyāṃ vivṛtau niryāṇādhyāyo dvādaśaḥ ||    || ❁ ||    || ❁ || ❁ || ❁ || ❁ || ❁ || (fol. 26v8–9)

Microfilm Details

Reel No. A 425/6

Date of Filming 02-10-1972

Exposures 29

Used Copy Kathmandu

Type of Film positive

Remarks retake on A 1067-14

Catalogued by RR

Date 15-01-2009